शैशव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशवम्, क्ली, शिशोर्भावः । (शिशु + “इगन्ताच्च लघुपूर्व्वात् ।” ५ । १ । १३१ । इति अण ।) बाल्यम् । इत्यमरः ॥ यथा, “शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्द्धके मुनीवृत्तीनां योगेनान्ते तनुत्यजाम् ॥” इति रघुवंशे १ सर्गः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशव नपुं।

बाल्यत्वम्

समानार्थक:शिशुत्व,शैशव,बाल्य

2।6।40।1।2

शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे। स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम्.।

वैशिष्ट्य : बालः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशव¦ न॰ शिशोर्भावः अण्। शिशुकाले अवस्थाभेदे अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशव¦ n. (-वं) Childhood, pupilage, the period under sixteen. E. शिशु a child, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशवम् [śaiśavam], [शिशोर्भावः अण्] Childhood, infancy (period under sixteen); शैशवात् प्रभृति पोषितां प्रियाम् U.1.45; शैश- वे$भ्यस्तविद्यानाम् R.1.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशव mfn. (fr. शिशु)childish Viddh.

शैशव m. a patr. , Prav.

शैशव m. ( pl. )N. of a people MBh.

शैशव n. childhood , infancy , pupilage , the period under age( i.e. under sixteen) Mn. MBh. etc.

शैशव n. childishness , stupidity Prasannar.

शैशव n. N. of various सामन्s A1rshBr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAIŚAVA : A land famous in the Purāṇas. The Kṣatriya Kings of this country brought presents for Yudhiṣṭhira's Rājasūya. (M.B. Sabhā Parva, Chapter 52, Verse 18).


_______________________________
*7th word in left half of page 667 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशव न.
एक साम का नाम, पञ्च.ब्रा. 13.3.23 सा.वे. 1.462 पर।

"https://sa.wiktionary.org/w/index.php?title=शैशव&oldid=480549" इत्यस्माद् प्रतिप्राप्तम्