शो

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शो, य निशाने । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-सक०-अनिट् ।) निशानमिहाल्पीकर- णम् । य, श्यति शत्तुं शूरः । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शो¦ r. 4th cl. (श्यति)
1. To reduce or make small, to pare.
2. To whet or sharpen.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शो [śō], 4 P. (श्यति, शात or शित, pass. शायते; Caus. शाययति; desid. शिशासति)

To sharpen, whet.

To make thin, attenuate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शो ( cf. 1. शि) cl.3 P. A1. शिशाति, शिशीते(accord to Dha1tup. xxvi , 36 also cl.4 P. श्यतिcf. नि-शो; pf. शशौGr. ; p. शशानAV. ; aor. अशीतcf. सं-शो; अशात्or अशासीत्Gr. ; Prec. शायात्ib. ; fut. शाता, शाश्यतिib. ; ind. शायAV. ) , to whet , sharpen( A1. " one's own " weapons or horns) RV. AV. Hariv. : Pass. शायतेGr. : Caus. शाययतिib. ; Desid. शिशासतिib. : Intens. शाशायते, शशेति, शाशातिib. [? cf. Gk. ? etc. ]

"https://sa.wiktionary.org/w/index.php?title=शो&oldid=345817" इत्यस्माद् प्रतिप्राप्तम्