शोण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोण, ऋ गतौ । वर्णे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-वर्णे अक०-सेट् ।) वर्णश्चेह रक्तीभावः । शोणति सूर्य्यः सन्ध्यायाम् । इति दुर्गादासः ॥

शोणम्, क्ली, (शोणतीति । शोण वर्णे + पचाद्यच् ।) सिन्दूरम् । रुधिरम् । इति राजनिर्घण्टः ॥

शोणः, पुं, (शोण वर्णे + अच् ।) रक्तोत्पलतुल्य- वर्णः । तत्पर्य्यायः । कोकनदच्छविः २ । इत्य- मरः ॥ रक्तोत्पलनिभः ३ । इति शब्दरत्ना- वली ॥ रक्तोत्पलाभः ४ । इति जटाधरः ॥ (यथा, भागवते । १ । ११ । २ । “स उच्चकाशे धवलोदरोदरो- ऽप्युरुक्रमस्याधरशोणशोणिमा ॥”) नदविशेषः । तत्पर्य्यायः । हिरण्यवाहुः । इत्यमरः ॥ हिरण्यवाहः ३ । इति भरतः ॥ स तु अमरकण्टकदेशात् पाटलिपुत्त्रे गङ्गायां मिलितः । तज्जलगुणाः । रुचिदत्वम् । सन्ताप- शोषापहत्वम् । पथ्यत्वम् । वह्निकरत्वम् । बलक्षीणाङ्गवृद्धिप्रदत्वञ्च । इति राजनिर्घण्टः ॥ अग्निः । श्योनाकः । लोहिताश्वः । कोकनद- च्छाये, त्रि । इति मेदिनी ॥ समुद्रविशेषः । इति धरणिः ॥ रक्तेक्षुः । श्योनाकप्रभेदः । इति राजनिर्घण्टः ॥ (रक्तवर्णे, त्रि । यथा, कुमारे । १ । ७ । “न्यस्ताक्षरा धातुरसेन यत्र भूज्जत्वचः कुञ्जरबिन्दुशोणाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोण पुं।

अधिकरक्तवर्णः

समानार्थक:शोण,कोकनदच्छवि

1।5।15।1।4

लोहितो रोहितो रक्तः शोणः कोकनदच्छविः। अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः॥

पदार्थ-विभागः : , गुणः, रूपम्

शोण पुं।

नदविशेषः

समानार्थक:शोण,हिरण्यवाह,सरस्वत्,सिन्धु

1।10।34।1।1

शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित्. शरावती वेत्रवती चन्द्रभागा सरस्वती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोण¦ गतो सक॰ वर्णे अक॰ भ्वा॰ पर॰ सेट्। शोणति अशीणीत् ऋदित् चङि न ह्रस्वः।

शोण¦ न॰ शोण--अच्।

१ सिन्दूरे

२ रुधिरे च राजनि॰।

३ रक्तेक्षौ

४ शोणाकभेदे राजनि॰।

५ मङ्गले ग्रहे

६ अग्नौ

७ चित्रके

८ नदभेदे स च अमरकण्टकदेशगतः पाटलि-पुत्रसन्निकृष्टे गङ्कायां मिलितः।

९ रक्तवर्णे पु॰

१० त-द्वति त्रि॰ मेदि॰।

११ समुद्रभेदे धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोण¦ mfn. (-णः-णा or णी-णं)
1. Crimson, of a crimson colour.
2. Red in the face, from passion, &c. m. (-णः)
1. Crimson, the colour of the red lotus.
2. A horse of a reddish or bright chesnut colour.
3. The S4o4na river, which rises in the table land of Amerakanta'k and running first northerly and then easterly for 500 miles, falls into the Ganges above Pa4tna
4.
4. A flower, (Bignonia Indica.)
5. Fire or its deity.
6. An ocean.
7. A red sort of sugar-cane.
8. The planet Mars. n. (-णं)
1. Red-lead.
2. Blood. E. शोण् to be red, aff. अच्, fem. aff. टाप् or ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोण [śōṇa], a. (-णा or -णी f.) [शोण्-अच्]

Red, crimson, tinged red; स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः Ve.1.21; आस्वादितद्विरदशोणितशोणशोभाम् Mu.1. 8; Ku.1.7.

Bay, reddish-brown.

Yellow.

णः Crimson, the red colour; उरुक्रमस्याधरशोणशोणिमा Bhāg. 1.11.2.

Fire.

A kind or red sugar-cane.

A bay horse; शोण इति वर्णवचनो$श्वजातिगतं वर्णं वदति नान्यम् ŚB. on MS.6.8.41.

N. of a male river, rising in Gonḍavana and falling into the Ganges near Pāṭaliputra q. v.; प्रत्यग्रहीत् पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरङ्गः R.7.36.

The planet Mars; cf. लोहित.

A ruby; L. D. B.

णम् Blood.

Red lead. -Comp. -अम्बुः N. of a cloud which is said to rise at the destruction of the world. -अश्मन् m.,

उपलः a red stone.

a ruby. -पद्मम् a red lotus. -पुष्पकः the Kovidāra tree.-रत्नम् a ruby. -हयः the epithet of द्रोणाचार्य; ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः Mb.7.16.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोण mf( आor ई)n. red , crimson , purple RV. etc.

शोण m. redness BhP.

शोण m. fire L.

शोण m. Bignonia Indica or a variety of it L.

शोण m. red sugar cane L.

शोण m. a chestnut or bay horse L.

शोण m. the river शोणor Sone (also f( आ). ; it rises in Gondwana in the district of Nagpore , on the table-land of अमर-कण्टक, four or five miles east of the source of the नर्मदा[Nerbudda] , and running first northerly and then easterly for 500 miles falls into the Ganges above पाटलि-पुत्रor Patna) MBh. R. etc.

शोण m. N. of a partic. ocean L.

शोण m. of a man g. नडा-दि

शोण m. of a prince of the पञ्चालs S3Br.

शोण n. blood L.

शोण n. red-lead L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the 7 pralaya clouds. M. 2. 8.
(II)--a R. from the ऋष्यवान्. M. ११४. २५; १६३. ६२; वा. ४५. ९९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śoṇa : m., Soṇā f.: Name of a river.


A. Source and location: Listed by Saṁjaya (Śoṇā) among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 28, 13; in the east; Kṛṣṇa, Bhīma and Arjuna crossed the rivers Gaṅgā and Śoṇa while proceeding towards the east to the Magadha country (uttīrya gaṅgāṁ śoṇaṁ ca sarve te prāṅmukhās trayaḥ…jagmur māgadhaṁ kṣetram) 2. 18. 29; the river flew between Gaṇḍakīyā and Sadānīrā rivers (gaṇḍakīyāṁ tathā śoṇaṁ sadānīrāṁ tathaiva ca…krameṇaitya vrajanti te) 2. 18. 27; the three rivers rise on the same mountain (ekaparvatake nadyaḥ) 2. 18. 27; its source is known as Vaṁśagulma which is also the source of Narmadā (śoṇasya narmadāyāś ca prabhave kurunandana/vaṁśagulme) 3. 83. 9.


B. Description: All the rivers listed by Saṁjaya are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


C. Holiness:

(1) A pure person (śuciḥ) who lives (nivasan) at the confluence of Jyotirathyā and Śoṇa and satisfies manes and gods gets the fruit of an Agniṣṭoma 3. 83. 8;

(2) By bathing (upspṛśya) at Vaṁśagulma, the source of Śoṇa and Narmadā, one gets the fruit of a horse sacrifice 3. 83. 9;

(3) Listed by Mārkaṇḍeya among rivers which are declared to be mothers of firehearths, i. e. on the banks of which sacrifices were performed 3. 212. 24 (for citation and Nī. see Kapilā ).


D. Epic event: Śoṇa was one of the rivers crossed by Kṛṣṇa, Bhīma and Arjuna when they left Indraprastha to go to the Magadha country 2. 18. 27, 29.


E. Past event: Śoṇa is one of the rivers seen by Mārkaṇḍeya in the belly of the Bāla (3. 186. 83 = Nārāyaṇa 3. 187. 3) 3. 186. 95.


_______________________________
*1st word in right half of page p459_mci (+offset) in original book.

previous page p458_mci .......... next page p460_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śoṇa : m., Soṇā f.: Name of a river.


A. Source and location: Listed by Saṁjaya (Śoṇā) among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 28, 13; in the east; Kṛṣṇa, Bhīma and Arjuna crossed the rivers Gaṅgā and Śoṇa while proceeding towards the east to the Magadha country (uttīrya gaṅgāṁ śoṇaṁ ca sarve te prāṅmukhās trayaḥ…jagmur māgadhaṁ kṣetram) 2. 18. 29; the river flew between Gaṇḍakīyā and Sadānīrā rivers (gaṇḍakīyāṁ tathā śoṇaṁ sadānīrāṁ tathaiva ca…krameṇaitya vrajanti te) 2. 18. 27; the three rivers rise on the same mountain (ekaparvatake nadyaḥ) 2. 18. 27; its source is known as Vaṁśagulma which is also the source of Narmadā (śoṇasya narmadāyāś ca prabhave kurunandana/vaṁśagulme) 3. 83. 9.


B. Description: All the rivers listed by Saṁjaya are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


C. Holiness:

(1) A pure person (śuciḥ) who lives (nivasan) at the confluence of Jyotirathyā and Śoṇa and satisfies manes and gods gets the fruit of an Agniṣṭoma 3. 83. 8;

(2) By bathing (upspṛśya) at Vaṁśagulma, the source of Śoṇa and Narmadā, one gets the fruit of a horse sacrifice 3. 83. 9;

(3) Listed by Mārkaṇḍeya among rivers which are declared to be mothers of firehearths, i. e. on the banks of which sacrifices were performed 3. 212. 24 (for citation and Nī. see Kapilā ).


D. Epic event: Śoṇa was one of the rivers crossed by Kṛṣṇa, Bhīma and Arjuna when they left Indraprastha to go to the Magadha country 2. 18. 27, 29.


E. Past event: Śoṇa is one of the rivers seen by Mārkaṇḍeya in the belly of the Bāla (3. 186. 83 = Nārāyaṇa 3. 187. 3) 3. 186. 95.


_______________________________
*1st word in right half of page p459_mci (+offset) in original book.

previous page p458_mci .......... next page p460_mci

"https://sa.wiktionary.org/w/index.php?title=शोण&oldid=505026" इत्यस्माद् प्रतिप्राप्तम्