शोधः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • शोधः, अनुसन्धान, जिज्ञासा, मार्गणं, विचारणा।

नाम[सम्पाद्यताम्]

  • शोधः नाम निरूपणम्।
  • शोधः नाम समस्यायाः समाधानार्थं यः उपायः आश्रियते। तदेव अनुसन्धानम्।

उदाहरणम्[सम्पाद्यताम्]

  • अस्मिन् राष्ट्रीयसंस्कृतविश्र्वविद्यालये शोधप्रबन्धकार्यं कुर्वन्नस्मि।

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधः [śōdhḥ], [शुध्-घञ्]

Purification.

Correction, rectification.

Acquittance, paying off (as of debts).

Retaliation, requital.

"https://sa.wiktionary.org/w/index.php?title=शोधः&oldid=507006" इत्यस्माद् प्रतिप्राप्तम्