शोधक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधक¦ mfn. (-कः-का-कं) Who or what cleans, purifies, &c. m. (-कः)
1. A refiner.
2. (In arithmetic,) The subtrahend. n. (-कं) A kind of earth. E. शुध् to be pure, ण्वुल् aff. [Page730-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधक [śōdhaka], a. (-का or -धिका f.) [शुध्-णिच् ण्वुल्]

Purificatory.

Purgative.

Corrective.

कः A purifier.

(In arith. and alg.) The subtrahend. -कम् A kind of earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधक mf( इका)n. purificatory

शोधक m. a purifier R.

शोधक m. corrective MW.

शोधक m. (in arithm. or alg. ) " corrector " , the subtrahend , the quantity to be subtracted from a number (to render it capable of yielding an exact square root) Col.

शोधक n. a partic. kind of earth(= कङ्कुष्ठ) L.

"https://sa.wiktionary.org/w/index.php?title=शोधक&oldid=346764" इत्यस्माद् प्रतिप्राप्तम्