शोधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधनम्, क्ली, (शोधयतीति । शुध + णिच् + ल्युः ) कङ्कुष्ठम् । इति राजनिर्घण्टः ॥ (शुध + भावे ल्युट् ।) शौचम् । इति शुधधात्वर्थदर्शनात् ॥ (प्रायश्चित्तम् । यथा, मनुः । ११ । १६१ । “अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता । अज्ञानभुक्तन्तूत्तार्य्यं शोध्यं वाप्याशु शोधनैः ॥”) विष्ठा । इति शब्दचन्द्रिका ॥ कासीसम् । इति राजनिर्घण्टः ॥ विहिताविहितमासादिविचा- रणम् । यथा, -- “सूर्य्यग्रहणकालेन समानो नास्ति कश्चन । तत्र यद्यत् कृतं सर्व्वमनन्तफलदं भवेत् । न मासतिथिवारादिशोधनं सूर्य्यपर्व्वणि ॥” इति मलमासतत्त्वम् ॥ * ॥ धातुनिर्द्दोषीकरणम् । यथा, -- “पत्तलीकृतपत्राणि हेम्नो वह्रौ प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैलचक्रे च काञ्जिके ॥ गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा । एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ॥” * ॥ व्रणादिपरिष्करणम् । यथा, -- “व्रणस्य त्वविशुद्धस्य क्वाथः शुद्धिकरः परः । पटोलनिम्बपत्रस्य सर्व्वत्रैव प्रयुज्यते ॥ वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे । आरग्वधादेः कफजे कषायः शोधनं हितम् ॥” अपि च । “अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा । अथवा क्वाथनेनैव सिद्धमुष्णोदकं वदेत् । श्लेस्मामवातमेदोघ्नं वस्तिशोधनदीपनम् ॥” इति च भावप्रकाशः ॥ * ॥ लिखितपत्रादेः प्रमाणीकरणम् । यथा । लेख्य- शोधनमाह कात्यायनः । “स्वहस्तलेख्यसन्देहे जीवतो वा मृतस्य च । तत् स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥” * विरुद्धलिखितस्य शुद्धीकरणम् । थथा । तच्छो- धनमाह बृहस्पतिः । “न्यूनाधिकं पूर्व्वपक्षं तावद्वादी विशोधयेत् । न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥” कात्यायनः । “शोधयेत् पूर्व्वपक्षन्तु यावन्नोत्तरदर्शनम् । उत्तरेणावरुद्धस्य निवृत्तं शोधनं भवेत् ॥” इति व्यवहारतत्त्वम् ॥ * ॥ अङ्खस्य हरणम् । यथा, -- “भाज्याद्धरः शुध्यति यद्गुणः स्या- दन्त्यात् फलं तत् खलु भागहारे । समेन केनाप्यपवर्त्त्य हार- भाज्यौ भजेद्वा सति सम्भवे तु ॥ इति लीलावती ॥ अन्यत् शुद्धिशब्दे द्रष्टव्यम् ॥

शोधनः, पुं, (शोधयतीति । शुध + णिच् + ल्युः ।) निम्बूकः । इति राजनिर्घण्टः ॥

शोधनः, त्रि, (शोधयतीति । शुध + णिच् + ल्युः ।) शुद्धिकारकः । यथा, -- “महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः । जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधनः ॥” इति प्रायश्चित्ततत्त्वधृतविश्वामित्रवचनम् ॥ यथा च । “तैलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः । त्रिवृद्घनयुतैः पिष्टैः प्रलेपो ब्रणशोधनः ॥ इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधन¦ न॰ शुध--णिच्--ल्युट्।

१ शौचे

२ विष्ठायां शब्दच॰।

३ कासीसे राजनि॰।

४ मलादेर्विरेचने

५ दोषविवारणे

६ ऋणादिनिर्यातये च। शुध--णिच्--ल्यु।

७ निन्यूकेपु॰ राजनि॰।

८ शुद्धिकारके त्रि॰। शुध्यत्यनया करणेल्युट् ङीप्।

९ सम्मार्जन्याम् स्त्री अमरः।

१० ताम्बूल-वल्ल्यां

११ नील्याञ्च स्त्री ङीप्।

१२ विहिताविहितमा-सादिविचारणे न॰
“सूर्य्यग्रहणकालेन समानो नास्तिकश्चन। तत्र यद्यत् कृतं सर्वमबन्तफलदम्भवेत्। नमासतिथिवारादिशोधनं सूर्य्यपर्वणि” मल॰ त॰। दोष-निवारणञ्च धातुविशेषस्य द्रव्यान्तरेण संयोजनम्
“पत्त-लोकृतपत्त्राणि हेम्नो वह्नौ प्रतापयेत्। निषिञ्चेततप्ततप्तानि र्तले तक्रे च काञ्जिके। गोभूत्रे च कुनत्थानां कषाये तु त्रिधा त्रिधा। एवं हेम्न परेषःञ्चधातूनां शोधनं भवेत्” इत्यादिपकारेण धात्वादीनांदोषनिवारणम्।

१३ व्रणादेः क्लेदपूयाद्यपसारणे च
“व्रणस्य त्वविथुद्धस्य क्वाथः शुद्धिकरः स्मृतः। पटोल-निम्बपत्त्रस्य सर्वत्रैव प्रयुज्यते। वातिके दशमूलानांक्षीरिणां पैत्तिके व्रणे। आरग्बधादेः कफजे कषयाःशोधनं मतम्”।

१४ पाण्डुलेख्यादेर्दोषनिवारणे भाषा-शब्दे दृश्यम्।

१५ भाज्याङ्गात् भाजकस्य हरणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधन¦ mfn. (-नः-ना-नं) Cleaning, purifying &c., that which cleanses, refines, &c. n. (-नं)
1. Cleaning, cleansing, purifying.
2. Correcting, freeing from faults or errors.
3. Correcting, as a writing.
4. Subtrac- tion, (in arithmetic.)
5. The refining of metals.
6. A sort of refining, practised for chemical or medical purposes: exposing the metals to heat, and then sprinkling them with the urine of cows, &c.
7. Pay- ment, acquittance.
8. Feces, ordure.
9. Green vitriol.
10. Deter- mination.
11. Punishment.
12. Expiation. m. (-नः) The lime. f. (-नी) A broom. E. शुध् to be make pure, aff. ल्युट् or युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधन [śōdhana], a. (-नी f.) [शुध्-णिच्-ल्यु ल्युट् वा] Purifying, cleansing &c.

नम् (a) Purifying, cleansing. (b) Cleansing or washing of a wound.

Correction, clearing away errors; (शपथं) करोतु परिषन्मध्ये शोधनार्थं ममैव च Rām.7.95.6.

Exact determination.

Payment, discharge, acquittance.

Expiation, atonement; अज्ञान- भुक्तं तूत्तार्यं शोध्यं वाप्याशु शोधनैः Ms.11.16.

Refining of metals.

Retaliation, requital, punishment.

Subtraction (in math.).

Green vitriol.

Feces, ordure.

Removal, eradication; कष्टकानां च शोधनम् Ms.1.115.-नः The lime.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधन mfn. cleaning , purifying , cleansing , refining , purgative Mn. MBh. Sus3r.

शोधन m. the citron tree L.

शोधन m. Alangium Hexapetalum L.

शोधन n. the act of cleaning , purifying , correcting , improving Nir. Ka1tyS3r. MBh. etc.

शोधन n. refining (as of metals for chemical or medicinal purposes) W.

शोधन n. a means of purification Mn. Sus3r.

शोधन n. clearing up , sifting , investigation , examination , correction Ka1m. Hit. Ya1jn5. Sch.

शोधन n. payment , acquittance W.

शोधन n. justifying , exculpating R.

शोधन n. expiation MW.

शोधन n. retaliation , punishment ib.

शोधन n. removal , eradication Mn. MBh. etc.

शोधन n. (in arithm. ) subtraction , Bi1jag.

शोधन n. excrement , ordure ib.

शोधन n. green vitriol ib.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधन न.
(शुध् + ल्युट्) पत्तियों एवं छोटी-छोटी शाखाओं को काटते हुए (यूप के) तने को साफ करना, का.श्रौ.सू. 6.1.8 (छिन्नस्य यूपवृक्षस्य कुठारेण शाखापर्णादिपातनं कुर्यात्, स.वृ.)।

"https://sa.wiktionary.org/w/index.php?title=शोधन&oldid=480551" इत्यस्माद् प्रतिप्राप्तम्