सामग्री पर जाएँ

शोधनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधनी, स्त्री, (शोध्यतेऽनयेति । शुध शौचे + णिच् + करणे ल्युट् । ङीप् ।) संमार्ज्जनी । इत्यमरः ॥ ताम्रवल्ली । नीली । इति राज- निर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधनी स्त्री।

गृहसम्मार्जनी

समानार्थक:सम्मार्जनी,शोधनी

2।2।18।2।2

आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी। संमार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधनी [śōdhanī], A broom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधनी f. See. below

शोधनी f. a broom , brush L.

शोधनी f. the indigo plant or= ताम्र-वल्लीL.

"https://sa.wiktionary.org/w/index.php?title=शोधनी&oldid=346784" इत्यस्माद् प्रतिप्राप्तम्