शोभन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभनम्, क्ली, (शोभते इति । शुभ + ल्युः ।) पद्मम् । इति शब्दचन्द्रिका ॥ (शुभ + भावे ल्युट् । शुभम् । यथा, भागवते । ५ । १९ । २१ । “अहो वतैषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः ॥”)

शोभनः, पुं, (शुभ + ल्युः ।) ग्रहः । इति धरणिः ॥ विष्कम्भादिसप्तविंशतियोगान्तर्गतपञ्चमयोनः । इति मेदिनी ॥ तत्र जातफलम् । “स्याच्छोभनः शोभनयोगजन्मा दक्षो विपक्षप्रतिलब्धवित्तः । सदुत्तरश्चारुवपुः सुंधीरः संमानयुक्तो मनुजः प्रवीणः ॥” इति कोष्ठीप्रदीपः ॥

शोभनः, त्रि, (शोभते इति । शुभ + ल्युः ।) सुन्दरः । इति मेदिनी ॥ अस्य पर्य्यायो मनोज्ञ- शब्दे द्रष्टव्यः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभन वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।1।52।1।6

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभन¦ न॰ शोभते शुभ--ल्य।

१ पद्मे शब्दमा॰। विष्कम्भा-दिषु

२ पञ्चमे योगे पु॰ ज्यो॰ त॰।

३ शोभायुक्ते त्रि॰।

४ सुन्दरे त्रि॰

५ ग्रहे पु॰ धरणि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभन¦ mfn. (-नः-ना or नी-नं)
1. Beautiful, handsome.
2. Shining, splendid.
3. Richly dressed or ornamented.
4. Propitious, auspicious.
5. Virtu- ous, moral, decorous, good. m. (-नः)
1. The fifth Yo4ga.
2. A planet.
3. Burnt-offering for auspicious results.
4. A name of S4IVA. n. (-नं)
1. A lotus.
2. Shining, being splendid or handsome. f. (-ना)
1. A virtuous or beautiful woman.
2. Turmeric.
3. A kind of Pig- ment, commonly called Goro4chana
4. E. शुभ् to shine, aff. ल्यु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभन [śōbhana], a. (-नी f.) [शोभते शुभ्-ल्यु]

Shining, splendid; Mb.4.42.12 (com. सुफलः शोभनभल्लिकः).

Handsome, beautiful, lovely.

Good, auspicious, fortunate.

Richly decorated.

Moral, virtuous.

Correct, right.

नः N. of Śiva.

A planet.

A burnt offering for the production of happy results.

ना Turmeric.

A beautiful or virtuous woman; तदिदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः Ku.4.44.

A sort of yellow pigment (= गोरोचना q. v.).

नम् Beauty, lustre, brilliance.

A lotus.

An ornament.

Virtue.

Tin. -Comp. -आचरितम् virtuous practice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभन mf( आor ई)n. brilliant , splendid , beautiful (at end of comp. = " beautiful by reason of ") S3Br. Kaus3. MBh. etc.

शोभन mf( आor ई)n. excellent , glorious , magnificent , distinguished in or by( instr. or comp. ) MBh. Ka1v. etc.

शोभन mf( आor ई)n. ( ifc. )superior to , better than BhP. propitious , auspicious VarBr2S. Ra1jat.

शोभन mf( आor ई)n. virtuous , moral(See. comp. )

शोभन mf( आor ई)n. correct , right Sarvad.

शोभन m. N. of अग्निat the शुङ्गा-कर्मन्Gr2ihya1s.

शोभन m. of शिवMBh.

शोभन m. a burnt offering for auspicious results W.

शोभन m. the fifth of the astron. Yogas. L.

शोभन m. a planet L.

शोभन m. the eleventh year of Jupiter's cycle MW.

शोभन m. turmeric L.

शोभन m. the yellow pigment गो-रोचनाL.

शोभन m. N. of one of the मातृs attending on स्कन्दMBh.

शोभन n. the act of adorning , causing to look beautiful MW.

शोभन n. an ornament(See. कर्ण-श्)

शोभन n. anything propitious or auspicious , welfare , prosperity R. Pur.

शोभन n. moral good , virtue ib. brilliance MW.

शोभन n. a lotus L.

शोभन n. tin L.

शोभन n. (with कश्यपस्य)N. of a सामन्A1rshBr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚOBHANA : Son-in-law of Mucukunda. (See Para 3 under Mucukunda).


_______________________________
*9th word in left half of page 733 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शोभन&oldid=505028" इत्यस्माद् प्रतिप्राप्तम्