शोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोषः, पुं, (शुष् + भावे घञ् । शोषनम् । इति मेदिनी ॥ (शुष्यत्यनेनेति । शुष् + करणे घञ् ।) यक्ष्मरोगः । इत्यमरः ॥ तद्रोगस्यौपधं यथा, -- “वया त्रिकटुकञ्चैव करञ्जं देवदारु च । मञ्चिष्टा त्रिफला श्वेता शिरीषो रजनीद्वयम् प्रियङ्गुनिम्बत्रिकटु गोमूत्रेणावघर्षितम् । नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा ॥ अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् । भूतेभ्यश्च भयं हन्ति राजद्वारे च शामनम् ॥” इति गारुडे १९९ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोष पुं।

राजयक्ष्मा

समानार्थक:क्षय,शोष,यक्ष्मन्

2।6।51।2।2

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोष¦ पु॰ शुष--घञ्।

१ वातादिना रसाद्यपहारेण कठिनता-करणे। शोघयति शुष--णिच्--अच्।

२ यक्ष्मरोगे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोष¦ m. (-षः)
1. Pulmonary consumption.
2. Drying up, dryness.
3. Intumescence, swelling.
4. Emaciation, withering. E. शुष् to dry, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोषः [śōṣḥ], [शुष्-घञ्] Drying up, dryness; ह्रदशोषविक्लवाम् Ku.4.39; so आस्यशोषः, कण्ठशोषः &c.

Emaciation, withering up; शरीरशोषः, कुसुमशोषः &c.; पुनः शोषं गमिष्यामि निरम्बुर्निरवग्रहः Mb.3.7.5.

Pulmonary consumption or consumption in general; संशोषणाद् रसादीनां शोष इत्यभिधीयते Suśr.; शोषोत्सर्गे कर्मभिर्देहमोक्षे सरस्वत्यः श्रेयसे संप्रवृत्ताः Mb.13. 76.12. -Comp. -संभवम् the root of long pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोष etc. See. 1. शोष, p. 1092 , col. 2.

शोष See. 2. शोष, p. 1092 , col. 2.

शोष mfn. (fr. 1. शुष्)drying up , desiccating (also fig. = " removing , destroying ") BhP.

शोष m. the act of drying up , desiccation , dryness MBh. Sus3r.

शोष m. pulmonary consumption (also personified as an evil demon) Sus3r. VarBr2S. Hcat.

शोष m. (also w.r. for शोथor शोफ.)

शोष m. (fr. शू= श्वि; See. शूष)breath , vital energy VS. ( Mahi1dh. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोष पु.
(शुष् + घञ्) ईंटों का सूखना, मा.श्रौ.सू. 1०.3.1.1।

"https://sa.wiktionary.org/w/index.php?title=शोष&oldid=480552" इत्यस्माद् प्रतिप्राप्तम्