शौक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौकम्, क्ली, (शुकानां समूहः । शुक + “खण्डि- कादिभ्यश्च ।” ४ । २ । ४५ । इत्यञ् ।) शुक- गणः । इत्यमरः ॥ स्त्रीणां करणम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौक नपुं।

शुकगणः

समानार्थक:शौक

2।5।43।1।2

कापोतशौकमायूरतैत्तिरादीनि तद्गणे। गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते॥

अवयव : शुकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौक¦ न॰ शुकान समूहः अण्।

१ शुकसमुदाये अमरः। शूकोऽस्त्यत्र णः। स्त्रीणां

२ करणमेदे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौक¦ n. (-कं)
1. A flock of parrots.
2. Sorrowfulness. E. शुक a parrot, अञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौकम् [śaukam], 1 A flock of parrots.

A kind of coitus.

Sorrowfulness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौक n. (fr. शुक)a flight of parrots g. खण्डिका-दि

शौक n. a kind of coitus L.

शौक n. sorrowfulness (perhaps w.r. for शोक) L.

"https://sa.wiktionary.org/w/index.php?title=शौक&oldid=505032" इत्यस्माद् प्रतिप्राप्तम्