शौरसेनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौरसेनी [śaurasēnī], N. of a Prākṛita dialect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौरसेनी/ शौर--सेनी f. ( scil. भाषा)the language of the -S3 शूर(a Prakrit dialect supposed to have been spoken at मथुराand sometimes substituted for Sanskrit in the plays , esp. as representing the speech of women of high rank) Bhar. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=शौरसेनी&oldid=505036" इत्यस्माद् प्रतिप्राप्तम्