सामग्री पर जाएँ

श्चुत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्चुत्(इर्)श्चुतिर¦ r. 1st cl. (श्चोतति)
1. To ooze, to drop or distil.
2. To sprinkle.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्चुत् [ścut], See श्च्युत् below.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्चुत् (often in later language written श्च्युत्; See. च्युत्) cl.1 P. ( Dha1tup. iii , 4 ) श्चोतति( pf. चुश्चोतBr. Page1094,1 ; aor. अश्चोतीत्or अश्चुतत्Gr. ; fut. श्चोतिता, श्चोतिष्यतिib. ) , to ooze , trickle , exude , drop , distil RV. Br. BhP. Bhat2t2. ; to shed , pour out , sprinkle Ka1v. Katha1s. : Caus. श्चोतयति( aor. -अचुश्चुतत्inf. -श्चोतयितवै; See. अभि-and आ-श्चुत्) , to cause to drop or flow , shed S3Br. : Desid. चुश्चोतिषतिPa1n2. 7-4 , 61 Sch.

श्चुत् ( ifc. )distilling , sprinkling , shedding( ifc. See. घृत-मधु-श्चुत्etc. )

"https://sa.wiktionary.org/w/index.php?title=श्चुत्&oldid=348317" इत्यस्माद् प्रतिप्राप्तम्