श्यान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यानः, त्रि, गतः । श्यैधातोः क्तप्रत्ययेन निष्पन्नः ॥ श्यामं, क्ली, (श्यैङ गतौ + “इषियुधीन्धीति ।” उणा० १ । १४४ । इति मक् ।) मरिचम् । सिन्धुलवणम् । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यान¦ त्रि॰ श्यै--क्त। सङ्कोचविशेषप्राप्ते घनीभूते
“पथश्चा-श्यानकर्दमान्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यान¦ mfn. (-नः-ना-नं)
1. Viscous, thick, adhesive, as clarified butter, &c.
2. Congealed.
3. Gone. n. (-नं) Smoke. E. श्यै to go, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यान [śyāna], p. p. [श्यै-क्त]

Gone.

Coagulated, congealed.

Thick, sticky, viscous.

Shrunk, dry; slim; शनैः श्यानीभूताः सितजलधरच्छेदपुलिनैः (सरितः) Mu.3.7 (v. l.); शरदि सरितः श्यानपुलिनाः Bh.2.44. -नम् Smoke.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यान See. under श्यै, p.1095.

श्यान mfn. shrunk , become dry(See. below)

श्यान mfn. viscous , sticky , adhesive (as clarified butter) W.

श्यान mfn. coagulated , congealed W. ; gone ib. [ cf. accord. to some , Lith. sze14nas ; Slav. se8no.]

"https://sa.wiktionary.org/w/index.php?title=श्यान&oldid=505042" इत्यस्माद् प्रतिप्राप्तम्