श्यामल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामलः, पुं, (श्यामवर्णः अस्त्यस्येति । श्याम + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) कृष्ण- वर्णः । पिप्पलः । इतिमेदिनी ॥ कृष्णगुणवति, त्रि । इत्यमरः ॥ (यथा मुकुन्दमालायाम् । २ । “जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामल पुं।

कृष्णवर्णः

समानार्थक:कृष्ण,नील,असित,श्याम,काल,श्यामल,मेचक,शिति,राम,बहुल

1।5।14।1।6

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामल¦ पु॰ श्यामवर्णं लाति ला--क।

१ पिप्पले

२ कृष्ण-वर्णयुते त्रि॰ मेदि॰।

३ अश्वगन्धायां

४ कटभ्यां

५ जम्ब्वां

६ कस्तूर्य्याञ्च स्त्री राजनि॰।

७ श्यामवर्णे पु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामल¦ mfn. (-लः-ला-लं) Of a black or dark-blue colour. m. (-लः)
1. Black, (the colour.)
2. Black-pepper.
3. The religious-fig-tree.
4. A large bee. f. (-ला) A name of PA4RVATI
4. E. श्याम black, ला to have, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामल [śyāmala], a. Black, dark-blue, blackish; दशरथतनयं श्यामलं शान्तमूर्तिम् Rāma-rakṣā 26; निशितश्यामलस्निग्धमुखी शक्तिः Ve.4; Śi.18.36; श्यामलानोकश्रीः U.2.25.

लः Black colour.

Black pepper.

A large bee.

The sacred fig-tree. -ला N. of Durgā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामल mf( आ)n. dark-coloured Hariv. Ka1v. etc.

श्यामल m. black (the colour) W.

श्यामल m. a kind of bee L.

श्यामल m. Terminalia Arjuna Pan5cavBr. Sch.

श्यामल m. a species of plant serving as a substitute for the सोम-plplant (= पूतीक) Ka1tyS3r. Sch.

श्यामल m. the sacred fig-tree L.

श्यामल m. black pepper W.

श्यामल m. N. of a poet Sadukt. Kshem.

श्यामल m. of another man , Va1s. , Introd.

श्यामल m. a form of दुर्गाL.

श्यामल m. N. of a woman Buddh.

"https://sa.wiktionary.org/w/index.php?title=श्यामल&oldid=505044" इत्यस्माद् प्रतिप्राप्तम्