श्यामला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामला, स्त्री, पार्व्वती । श्यामं श्रीकृष्णं लाति ददातीति व्युत्पत्तिसिद्धा । इति केचित् ॥ अश्व- गन्धा । कटभी । जम्बूः । कस्तूरी । इति राज- निर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामला f. N. of various plants (Physalis Flexuosa ; = कट-ओही; = कस्तूरी; = जम्बू) L.

श्यामला f. (of श्यामल)in comp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is ललिता. Br. IV. १९. ३३; २३. ९४; ३०. ४८.

"https://sa.wiktionary.org/w/index.php?title=श्यामला&oldid=439043" इत्यस्माद् प्रतिप्राप्तम्