श्यामिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामिका¦ स्त्री श्याम + वा॰ भाव ठन्।

१ श्यामत्के

२ स्वर्णा-दिमालिन्ये च
“हेम्नः स{??} ह्यग्नी विशुद्धिः श्या-मिकाऽपि वा” रघु

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामिका¦ f. (-का)
1. Blackness.
2. Impurity, alloy. E. श्याम, ठन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामिका [śyāmikā], 1 Blackness, darkness; अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् Ku.5.21.

Impurity, alloy, (of metals &c.); हेम्नः संलक्ष्यते ह्मग्नौ विशुद्धिः श्यामिकापि वा R.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामिका f. blackness Kum. Ka1d. Hcar.

श्यामिका f. impurity Ragh. Ka1d. Hcar.

श्यामिका f. a white-spotted blackish deer L.

"https://sa.wiktionary.org/w/index.php?title=श्यामिका&oldid=505046" इत्यस्माद् प्रतिप्राप्तम्