सामग्री पर जाएँ

श्याल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यालः, पुं, (श्यायते नर्म्मार्थं प्राप्यतेऽसौ इति । श्यै + बाहुलकात् कालन् ।) पत्नीभ्राता । इत्यमरः ॥ शाला इति भाषा ॥ (यथा, गीता- याम् । १ । ३४ । “मातुलाः श्वशुराः पौत्त्राः श्यालाः सम्बन्धिन- स्तथा । एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ॥”) तत्पर्य्यायः । वाक्कीरः २ श्यालिकः ३ । इति शब्दरत्नावली ॥ श्वशुर्य्यः ४ आत्मवीरः । इति जटाधरः ॥ तन्मरणे एकरात्राशौचं यथा । आचार्य्यपत्रीपुत्त्रोपाध्यायमातुलश्वशुरश्वशुर्य्य- सहाध्यायिशिष्येष्वे करात्रेणेति । इति शुद्धि- तत्त्वम् ॥ दन्त्यसादिश्च । (भगिनीपतिः । यथा, ब्रह्मवैवर्त्ते । १ । १० । १५१ । “भग्नी पुत्त्रो भागिनेयो भ्रातृपुत्त्रश्च भ्रातृजः श्यालस्तु भगिनीकान्तो भगिनीपतिरेव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याल पुं।

पत्नीभ्राता

समानार्थक:श्याल,श्वशुर्य

2।6।32।1।1

श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ। स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याल¦ पु॰ श्यै--कालन। पत्नीभातरि अमरः। स्वार्थे ठक्। श्यालिकोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याल¦ m. (-लः) A wife's brother. f. (-ली) A wife's sister. E. श्यै to go, aff. कालन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यालः [śyālḥ], [श्यै-कालन्] A wife's brother, brother-in-law.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याल See. स्याल.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--ridiculed Garga as impotent in an assembly of the यादवस्. Vi. V. २३. 1. [page३-473+ २५]

"https://sa.wiktionary.org/w/index.php?title=श्याल&oldid=439053" इत्यस्माद् प्रतिप्राप्तम्