श्यालिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यालिका, स्त्री, पत्न्या भगिनी । शाली इति भाषा । तत्पर्य्यायः । (श्याली २ केलिकुञ्चिका ३ इति शब्दरत्नावली ॥ (यथा, ब्रह्मवैवर्त्ते । १ । १० । १४९ । “पत्नीभ्राता श्यालकश्च पत्नीभग्नी च श्यालिका ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यालिका¦ स्त्री श्यै--कालत् संज्ञायां कन्। अत इत्त्वम्। पत्नीभगिन्याम् शब्दच॰।

"https://sa.wiktionary.org/w/index.php?title=श्यालिका&oldid=349366" इत्यस्माद् प्रतिप्राप्तम्