श्यै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यै, ङ गतौ । इति कविकल्मद्रुमः ॥ (भ्वा०- आत्म०-सक०-अनिट् ।) तालव्यादिरन्तस्था- द्योपधः । ङ, श्यायते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यै¦ गतौ भ्वा॰ आ॰ सक॰ अनिट्। श्यायते अश्यास्त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यै¦ r. 1st cl. (श्यायते)
1. To go.
2. To wither.
3. To coagulate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यै [śyai], 1 Ā. (श्यायते, श्यान, शीत or शीन)

To go, move.

To be congealed or coagulated.

To dry up, wither.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यै cl.1 P. श्यायति, to cause to congeal or freeze S3Br. ; ( A1. ) श्यायते( Gr. also pf. शश्ये; aor. अश्यास्त; fut. श्याता, श्यास्यते) , to go , move Dha1tup. xxii , 67 : Pass. शीयते, to congeal , freeze , be cold TS. TBr. : Caus. श्यापयतिGr. : Desid. शिश्यासतेib. : Intens. शाश्यायते, शाश्येति, शाश्यातिib.

"https://sa.wiktionary.org/w/index.php?title=श्यै&oldid=349678" इत्यस्माद् प्रतिप्राप्तम्