श्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रम् [śram], 4 P. (श्राम्यति, श्रान्त)

To exert oneself, take pains, toil, labour.

To perform austerities, mortify the body (by act of penance); कियच्चिरं श्राम्यसि गौरि Ku.5.5.

To be wearied or fatigued, be exhausted; रतिश्रान्ता शेते रजनिरमणी गाढमुरसि K. P.1; Śi.14.38; Bk.14.11.

To be afflicted or distressed; यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानाम् Me.11. -Caus. (श्र-श्रा- मयति-ते) To cause to be fatigued &c.

To overcome, conquer, subdue.

"https://sa.wiktionary.org/w/index.php?title=श्र&oldid=349748" इत्यस्माद् प्रतिप्राप्तम्