श्रण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रण्¦ r. 1st and 10th cls. (श्रणति, श्राणयति-ते) Usually with वि prefixed, (विश्राणयति) To give, to present.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रण् [śraṇ], 1 P., 1 U. (श्रणति, श्रणयति-ते) To give, give away, bestow (usually with वि); विश्राणयन्तो रत्नानि विविधानि बहूनि च Rām.4.25.31; निःशेषविश्राणितकोशजातम् R.5.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रण् (only in वि-श्रण्See. ) cl.1 P. ( Dha1tup. xix , 36 ) श्रणति, or cl.10 P. (xxxii , 42) श्राणयति( aor. अशिश्रणत्, or अशश्राणत्Siddh. Vop. ) , to give , grant , present.

"https://sa.wiktionary.org/w/index.php?title=श्रण्&oldid=349803" इत्यस्माद् प्रतिप्राप्तम्