श्रद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्ध¦ nf. (-द्धं-द्धा)
1. Respect, reverence.
2. Wish, desire.
3. Faith, belief, confidence.
4. Purity.
5. Composure of mind.
6. Belief in divine revelation. E. श्रत् a particle implying belief, &c., धा to hold or have, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्ध [śraddha], a. Believing, trusting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्ध/ श्रद्-ध mfn. having faith , believing in , trusting , faithful , having confidence Ka1t2h. TS.

श्रद्ध/ श्रद्-ध n. = श्रद्धाW.

"https://sa.wiktionary.org/w/index.php?title=श्रद्ध&oldid=349875" इत्यस्माद् प्रतिप्राप्तम्