श्रद्धा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धा, स्त्री, (श्रद्धानमिति । श्रत् + धा + “षिद्- भिदादिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । टाप् ।) संप्रत्ययः । स्पृहा । इत्यमरः ॥ (यथा, रामायणे । २ । ३८ । २ । “चिच्छेद जीविते श्रद्धां धर्म्मे यशसि चात्मनः ॥” आदरः । शुद्धिः । इति शब्दरत्नावली ॥ शास्त्रार्थे दृढप्रत्ययः । यथा, -- “प्रत्ययो धर्म्मकार्य्येषु यथा श्रद्धेत्युदाहृता । नास्ति ह्यश्रद्दधानस्य धर्म्मकृत्ये प्रयोजनम् ॥” इति स्मृतिः ॥ (यथा, रघुः । २ । १६ । “बभौ च सा तेन सतां मतेन । श्रद्धेव साक्षात् विधिनोपपन्ना ॥”) चेतसः प्रसादः । इति पातञ्चलभाष्ये वेदव्यासः ॥ सा त्रिविधा । यथा, -- श्रीभगवानुवाच । “त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ सत्त्वानुरूपा सर्व्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छद्धः स एव सः ॥ यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥” इति श्रीभगवद्गीतायां १७ अध्यायः ॥ * ॥ तस्याः प्रशंसा यथा, -- ब्रह्मोवाच । “श्रद्धापूर्व्वा इमे धर्म्माः श्रद्धा मध्यान्त- संस्थिताः । श्रद्धा नित्या प्रतिष्ठाश्च धर्म्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्म्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्म्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्व्वमिदं जगत् ॥ सर्व्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्म्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥ देवलः । “अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् । दानमित्यभिनिर्दिष्टं व्याख्यानन्तस्य वक्ष्यते ॥” उदिते शास्त्रकथिते । श्रद्धा देवलोक्ता यथा, “सत्कृतिश्चानसूया च सदा श्रद्धेति कीर्त्तिता ॥” अतएव भगवद्गीतासु । “अश्रद्धया हुतं दत्तं तपस्तप्तं कृतन्तु यत् । असदित्युच्यते पार्थ न च तत् प्रेत्य नेह च ॥” हरिवंशे बलिं प्रति भगवद्वाक्यम् । अश्रोत्रियं श्राद्धमधीतमव्रतं त्वदक्षिणं यज्ञमनृत्विजा हुतम् । अश्रद्धया दत्तमसंस्कृतं हवि- र्भागाः षडेते तव दैत्यपुङ्कव ॥” इति शुद्धितत्त्वम् ॥ याज्ञवल्क्यः । “श्रद्धाविधिसमायुक्तं कर्म्म यत् क्रियते नृभिः । सुविशुद्धेन भावेन तदानन्त्याय कल्प्यते ॥” योगियाज्ञवल्क्यः । “विधिहीनं भवेद्दुष्टं कृतमश्रद्धया च तत् । तद्धरन्त्यसुरास्तस्य मूढस्य दुष्कृतात्मनः ॥” इति प्रायश्चित्ततत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धा स्त्री।

सम्प्रत्ययः

समानार्थक:श्रद्धा

3।3।102।2।2

वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही। सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥

पदार्थ-विभागः : , गुणः, बुद्धिः

श्रद्धा स्त्री।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

3।3।102।2।2

वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही। सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धा¦ स्त्री श्रत्{??}धा--अङ्।

१ आदरे

२ शुद्धौ शब्दच॰।

३ गुरु-वेदान्तवाक्यादिषु विश्वामे वेदान्तसा॰

४ स्प हायां

५ चित्त-प्रसादे
“प्रत्ययो धर्मकार्येषु सा श्रद्धेत्यभिधीयते” इतिस्मृत्युक्ते धर्मकार्येषु

६ प्रत्यये च अमरः।
“प्रत्ययोधर्मकार्येषु तथा श्रद्धेत्युदाहृता। नास्ति ह्यश्रद्दधानस्यधर्मकृत्ये प्रयोजनम” इति स्मृतिः। सा त्रिविधा यथोक्तंगीतायाम्

१७ अ॰।
“त्रिविधा भवति श्रद्धा देहिनां सास्वभावजा। सात्त्विकी राजसी चैव तामसी चेति तांशृणु। सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत!। श्रद्धा-मयाऽयं पुरुषो यो यच्छद्धः स एव सः। यजन्ते सा-त्त्विका देवान् यक्षरक्षांसि राजसाः। प्रेतान् भूतगणां-श्चान्ये यजन्ते ताममा जनाः”।
“श्रुद्धापूर्वा इमे धर्माःश्रद्धा मध्यान्तःसंस्थिता। श्रद्धा नित्या प्रतिष्ठाश्च धर्माःश्नद्धैव कीर्त्तिताः। श्रुतिमात्ररसाः सूक्ष्माः प्रधान-पुरुषेश्वराः। श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा। कायक्लेशैर्न बहुभिस्तथैवार्थस्य राशिभिः। धर्मः संप्रा-प्यते सूक्ष्मः श्रद्धाहीनैः स्तुरेरपि। श्रद्धाधर्मः परःसूक्ष्मः श्रद्धा ज्ञानं हुतं तपः। श्रद्धा स्वर्गश्च मोक्षश्चश्रद्धा सर्वमिदं जगत्। सर्वस्वं जीवितं वापि दद्या-दश्रद्धया यदि। नाप्नुयात्तत्फलं किञ्चित श्रद्धादानंततो भवेत्। एवं श्रद्धान्वयाः सर्ये सर्वधर्माः पकी-र्त्तिताः। केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा” वह्निपु॰। देवलः
“अर्थानामुदिते पात्रे श्रद्धया प्रति-षादनम्। दानमित्यमिनिर्दिष्ट व्याख्यानन्तस्य वक्ष्यते। उद्रित शास्त्रकथिते। देवलेनाम्याप्युक्ता यथा
“सत्कृति[Page5149-b+ 38] श्चानसूया च सदा श्रद्धेति कीर्त्तिता”। अतएव भगवद्गातासु
“अश्रद्धया हुतं दत्त तपस्तप्तं कृतन्तु यत्। असदित्युच्यते पार्थ! न च तत्प्रेत्य नेह च”। हरिवं॰
“अश्रात्रिय श्राद्धमधीतमव्रतं त्वदक्षिणं यज्ञमनृत्विजाहुतम्। अश्रद्धया दत्तमसस्कृत हविर्भागाः षडते तवदैत्यपुङ्गव!” शु॰ त॰। थाज्ञवलक्यः
“श्रद्धाविधिसमायुक्तंकर्म यत् क्रियते नृभिः। सुविशुद्धेन भावेन तदानन्त्यायकल्प्यते” यागियाज्ञवल्क्य
“विधिहीनं भवेद्दुष्टं कृत-मश्रद्धया च यत। तद्धरन्त्यसुरास्तस्य मूढस्य दुष्कृतात्मनः”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धा [śraddhā], 3 U.

To confide, believe, put faith in (with acc. of thing); कः श्रद्धास्यति भूतार्थम् Mk.3.24; कामिन्यः श्रदधुरनार्जवं नरेषु Śi.8.11;9.69; U.7.6; श्रद्दधे त्रिदशगोप- मात्रके दाहशक्तिमिव कृष्णवर्त्मनि R.11.42.

To consent, assent.

श्रद्धा [śraddhā], 1 Trust, faith, belief, confidence.

Belief in divine revelation, religious faith; श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् Ś.7.29; R.2.16; अयतिः श्रद्धयोपेतो योगात् चलितमानसः Bg.6.37;7.21;17.3.

Sedateness, composure of mind.

Intimacy, familiarity.

Respect, reverence.

Strong or vehement desire; तथापि वैचित्र्य- रहस्यलुब्धाः श्रद्धां विधास्यन्ति सचेतसो$त्र Vikr.1.13; युद्धश्रद्धा- पुलकित इव प्राप्तसख्यः करेण Mu.6.18.

The longing of a pregnant woman. -Comp. -जाड्यम् blind faith.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धा/ श्रद्-धा f. See. below

श्रद्धा/ श्रद्- P. A1. -दधाति, -धत्ते( pr. p. श्रद्दधत्, श्रद्-दधान; Ved. inf. श्रद्धेSee. श्रत्above ) , to have faith or faithfulness , have belief or confidence , believe , be true or trustful (with न, " to disbelieve " etc. ) RV. etc. ; to credit , think anything true (two acc. ) MBh. Ka1v. etc. ; to believe or have faith in or be true to (with dat. , and in later language with gen. of thing or person , or with loc. of thing) RV. etc. ; to expect anything( acc. )from( abl. ) MBh. ; to consent , assent to , approve , welcome (with acc. ; with न, " to disapprove ") Katha1s. ; to be desirous of( acc. ) , wish to( inf. ) ib. BhP. : Caus. -धापयति, to make faithful , render trustful , inspire confidence RV. x , 151 , 5.

श्रद्धा f. faith , trust , confidence , trustfulness , faithfulness , belief in( loc. or comp. ; श्रद्धया-गम्, " to believe in " , with gen. DivyA7v. ), trust , confidence , loyalty (Faith or Faithfulnesses is often personified and in RV. x , 151 invoked as a deity ; in TBr. she is the daughter of प्रजा-पति, and in S3Br. of the Sun ; in MBh. she is the daughter of दक्षand wife of धर्म; in Ma1rkP. she is the mother of काम, and in BhP. the daughter of कर्दमand wife of अङ्गिरस्or मनु) RV. etc.

श्रद्धा f. wish , desire(722334 श्रद्धयाind. " willingly , gladly ") , longing for( loc. acc. with प्रतिinf. , or comp. ) MBh. Ka1v. etc.

श्रद्धा f. desire of eating , appetite Sus3r.

श्रद्धा f. the longing of a pregnant woman Car.

श्रद्धा f. curiosity( श्रद्धाम् आख्याहि नस् तावत्, " just satisfy our curiosity and tell us ") Katha1s.

श्रद्धा f. purity L.

श्रद्धा f. respect , reverence W.

श्रद्धा f. calmness or composure of mind MW.

श्रद्धा f. intimacy ib.

श्रद्धा f. a term for the fem. nouns in आKa1t.

श्रद्धा f. (with कामायनी)N. of the authoress of RV. x , 151 (See. above )

श्रद्धा f. du. (with प्रजा-पतेः)N. of two सामन्s A1rshBr.

श्रद्धा श्रद्-दधानetc. See. p. 1095 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of Kardama married to An- girasa. Mother of four daughters--सिनीवाली, कुहू, राका and अनुमती and sons Utathya and बृहस्पति. भा. III. २४. २२; IV. 1. ३४ and ३५.
(II)--a daughter of दक्ष and wife of Dharma; mother of शुभ and काम. भा. IV. 1. ४९-50; Br. II. 9. ४९ and ५८; वा. १०. २५, ३५; Vi. I. 7. २३ and २८.
(III)--a wife of श्राद्धदेव and mother of ten sons; observed पयोव्रत and wanted the birth of a daughter. इला was born. भा. IX. 1. ११, १४-16.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚRADDHĀ I : A daughter born to Dakṣa Prajāpati by his wife Praṣūti. Twentyfour daughters were born to them. Of them, thirteen were the wives of Dharma- deva including Śraddhā.

Dharmadeva had a son named Kāma by Śraddhā. (Viṣṇu Purāṇa, Part 1, Chapter 7).


_______________________________
*6th word in right half of page 734 (+offset) in original book.

ŚRADDHĀ II : Sūrya's daughter. She had several other names such as, Vaivasvatī, Sāvitrī, Prasavitrī etc. (For more details, see under Sāvitrī I),


_______________________________
*7th word in right half of page 734 (+offset) in original book.

ŚRADDHĀ III : Wife of Vaivasvata Manu. (See under Vaivasvata Manu).


_______________________________
*8th word in right half of page 734 (+offset) in original book.

ŚRADDHĀ IV : Daughter born to Kardama Prajāpati by Devahūti. She became the wife of Aṅgiras. They had two sons, Utatthya and Bṛhaspati and four daughters, Sinīvālī, Kuhū, Rākā and Anumati. (Bhāgavata, 3rd Skandha).


_______________________________
*9th word in right half of page 734 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्रद्धा&oldid=505049" इत्यस्माद् प्रतिप्राप्तम्