श्रद्धान्वित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धान्वित¦ mfn. (-तः-ता-तं) Believing, faithful. E. श्रद्धा and अन्वित endowed with; also श्रद्धासमन्वित।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धान्वित/ श्रद्धा-- ( श्रद्धा-न्व्) mfn. endowed with -ffaithfulness , believing W.

"https://sa.wiktionary.org/w/index.php?title=श्रद्धान्वित&oldid=349938" इत्यस्माद् प्रतिप्राप्तम्