सामग्री पर जाएँ

श्रद्धालु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धालुः, स्त्री, (श्रद्दधातीति । श्रत् + धा + स्पृहि गृहिपतिदयिनिद्रेति” । ३ । २ । १५८ । इति आलुच् ।) दोहदवती । श्रद्धायुक्ते, त्रि । इत्य- मरः ॥ (यथा, भागवते । ३ । ८ । १० । “सोऽहं तवैतत् कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धालु स्त्री।

गर्भवशादभिलाषविशेषवती

समानार्थक:श्रद्धालु,दोहदवती

2।6।21।2।1

ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्. श्रद्धालुर्दोहदवती निष्कला विगतार्तवा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

श्रद्धालु वि।

श्रद्धालुः

समानार्थक:श्रद्धालु

3।1।27।2।1

आशंसुराशंसितरि गृहयालुर्ग्रहीतरि। श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धालु¦ स्त्री श्रद्धा + आलुच्।

१ स्पृहावत्यां स्त्रियां

२ श्रद्धायुक्तेत्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धालु¦ mfn. (-लुः-लुः-लु)
1. Faithful, believing.
2. Wishing, desirous. f. (-लुः) A pregnant woman longing for anything. E. श्रद्धा faith, आलुच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धालु [śraddhālu], a. [श्रद्धा-आलुच्]

Believing, full of faith.

Desirous, longing or wishing for (anything); अकाल- कुसुमसमुद्गमश्रद्धालुना भर्त्रा Ratn.1. -लुः f. A pregnant woman longing for anything.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धालु mfn. disposed to believe or trust , faithful , trustful S3am2k. BhP.

श्रद्धालु mfn. ( ifc. )vehemently longing for Ra1jat.

श्रद्धालु f. a pregnant woman who longs for anything L.

"https://sa.wiktionary.org/w/index.php?title=श्रद्धालु&oldid=349989" इत्यस्माद् प्रतिप्राप्तम्