श्रद्धावत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धावान्, [त्] त्रि, (श्रद्धा विद्यतेऽस्येति । श्रद्धा + मतुप् । मस्य वः ।) श्रद्धायुक्तः । यथा, -- “श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥” इति भगवद्गीतायां ४ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धावत्¦ mfn. (-वान्-वती-वत्) Believing, trusting, having faith. E. श्रद्धा, and मतुप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धावत्/ श्रद्धा--वत् mfn. = -युक्तBhag. Ma1rkP.

श्रद्धावत्/ श्रद्धा--वत् mfn. consenting , assenting Katha1s.

"https://sa.wiktionary.org/w/index.php?title=श्रद्धावत्&oldid=349999" इत्यस्माद् प्रतिप्राप्तम्