सामग्री पर जाएँ

श्रद्धेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धेय [śraddhēya], a. Trustworthy; श्रद्धेया विप्रलब्धारः Ki.11.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्धेय mfn. to be trusted , trustworthy , faithful AV. etc. ( तदा-त्व-मात्र-श्र्, one who believes only in the present time Hariv. 11 , 180 v.l. त्रे श्र्).

"https://sa.wiktionary.org/w/index.php?title=श्रद्धेय&oldid=350044" इत्यस्माद् प्रतिप्राप्तम्