श्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमः, पुं, (श्रम + घञ् । नोदात्तोपदेशस्येति वृद्ध्यभावः ।) तपः । खेदः । इति श्रमधात्वर्थ- दर्शनात् ॥ श्रान्तिः । तत्पर्य्यायः । क्लमः २ । क्लेशः ३ परिश्रमः ४ प्रयासः ५ आयासः ६ व्यायामः ७ । इति हेमचन्द्रः ॥ क्लमथः ८ । इत्यसरः ॥ (यथा, भागवते । ५ । १९ । १४ । “यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्ययात् यस्तस्य यत्नः श्रम एव केवलम् ॥”) शस्त्राभ्यासः । तत्पर्य्यायः । स्वुरली २ योग्यः ३ अभ्यासः ४ । इति च हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रम¦ तपसि, आयास खटे च अक॰ भ्वा॰ शमादि॰ पर॰ सेट्उदित् क्त्वा वेट्। श्राम्यति इरित् अश्रमत् अश्रमीत्। श्रान्त्वा श्र मत्वा श्रान्तः।

श्रम¦ पु॰ श्रम--घञ् न वृद्धि।

१ तपसि

२ स्वेदे

३ आयासे

४ शस्त्राभ्यासे च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रम¦ m. (-मः)
1. Military exercise.
2. Weariness, fatigue.
3. Labour, exer- tion, toil.
4. Penance, mortification of the body.
5. Hard study.
6. Distress. E. श्रम् to be wearied, aff. अच् or घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमः [śramḥ], [श्रम्-घञ् न वृद्धिः]

Toil, labour, exertion, effort; अलं महीपाल तव श्रमेण R.2.34; जानाति हि पुनः सम्यक् कविरेव कवेः श्रमम् Subhāṣ.; R.16.75; Ms.9.28.

Weariness, fatigue, exhaustion; विनयन्ते स्म तद्योधा मधुभिर्विजय- श्रमम् R.4.65,67; Me.17,52; Ki.5.28.

Affliction, distress; देशकालविचारीदं श्रमव्यायामनिःस्वनम् Mb.14.45.2.

Penance, austerity, mortification of the body; दिवं यदि प्रार्थयसे वृथा श्रमः Ku.5.45.

(a) Exercise; अयोदण्डेन च श्रममकरोत् K.76. (b) Especially military exercise, drill.

Hard study.

= आश्रम q. v.; तदा स पर्याववृते श्रमाय Mb.3.114.5. -Comp. -अम्बु n., -जलम्, -सलिलम् perspiration, sweat; संपेदे श्रमसलिलोद्गमो विभूषाम् Ki.7.5. -आर्त a. oppressed by fatigue; Ms.8.67. -कर्षित a. worn out by fatigue. -घ्नी Cucurbita Lagenaria (Mar. दुध्या भोपळा). -भञ्जनी the Nāgavela plant. -विनोदः the act of dispelling fatigue. -साध्यa. to be accomplished by dint of labour. -स्थानम् a drill-ground, gymnasium &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रम m. ( ifc. f( आ). )fatigue , weariness , exhaustion RV. etc.

श्रम m. exertion , labour , toil , exercise , effort either bodily or mental , hard work of any kind (as in performing acts of bodily mortification , religious exercises and austerity ; श्रमं-कृ, " to work hard at one's studies ") , pains or trouble bestowed on( loc. or comp. ) AV. etc.

श्रम m. military exercise , drill W.

श्रम m. N. of a son of आपHariv.

श्रम m. of a son of वसु-देवBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of शान्तिदेव and Vasudeva. भा. IX. २४. ५०.
(II)--a son of आप. Vi. I. १५. १११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚRAMA : Son of Āpa, one of the Aṣṭavasus. Āpa had four sons named Vairuṇḍa Śrama, Śānta and Dhvani. (Viṣṇu Purāṇa, Aṁ a 1, Chapter 15).


_______________________________
*2nd word in left half of page 735 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्रम&oldid=505050" इत्यस्माद् प्रतिप्राप्तम्