श्रमण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमणः, पुं, (श्राम्यति तपस्यतीति । श्रम + स्यु ।) यतिविशेषः । इति मेदिनी ॥ (स तु बौद्व- सन्न्यासी ।) तत्पर्य्यायः । “मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः । वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ॥ निर्ग्रन्थो भिक्षुरस्य स्यं तपोयोगशमादयः ।” इति हेमचन्द्रः ॥ (यथा, रामायणे । १ । १४ । १२ । “तापसा भूञ्जते चापि श्रमणाश्चैव भुञ्जते ॥”) निन्द्यजीविनिं त्रि, । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमण¦ पु॰ श्रम--युच्।

१ यतिभेदे

२ भिक्षाजीविनि त्रि॰।

३ जटामांस्यां

४ मुण्ड्यीव्यां

५ शवरीभेदे

६ सुदर्शनायांस्त्रियां च स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमण¦ mfn. (-णः-णा-णं)
1. Following a low or degraded business or pro- fession.
2. Base, vile, bad. m. (-णः)
1. A religious character, an ascetic, a Yati4, one devoted to meditation for the purpose of ob- taining final emancipation from existence, probably the Sarmanes of the Greek writers.
2. A beggar, the religious mendicant. f. (-णा or णी)
1. Indian spikenard, (Valeriana Jatamansi.)
2. Bengal madder, (Rubia manjith.)
3. A handsome woman.
4. A woman of low caste or business.
5. A female mendicant. E. श्रम् to be wearied, aff. युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमण [śramaṇa], a. (-णा, -णी f.) [श्रम्-युच्]

Labouring, toiling.

Low, base, vile.

Naked.

णः An ascetic, a devotee, religious mendicant in general; श्रमणो$श्रमणः (भवति) Bṛi. Up.4.3.22; Mb.12.154.21; Bhāg.5. 3.2.

A Buddhist or Jain ascetic.

A beggar.

णा, णी A female devotee or mendicant.

A lovely woman.

A woman of low caste.

A hard-working woman.

Bengal madder.

The spikenard. -णम् Toil, exertion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रमण mf( आor ई)n. making effort or exertion , toiling , labouring , ( esp. ) following a toilsome or menial business W.

श्रमण mf( आor ई)n. base , vile , bad ib.

श्रमण mf( आor ई)n. naked L.

श्रमण m. one who performs acts of mortification or austerity , an ascetic , monk , devotee , religious mendicant S3Br. etc.

श्रमण m. a Buddhist monk or mendicant (also applied to बुद्धhimself See. MWB. 23 etc. ; also applied to a Jain ascetic now commonly called यति) MBh. R. etc.

श्रमण m. N. of a serpent-demon Buddh.

श्रमण m. ( आor ई) , a female mendicant or nun L.

श्रमण m. a hard-working woman L.

श्रमण m. = शबरी-भिद्, मांसी, मुण्डीरीL.

श्रमण n. toil , labour , exertion S3a1n3khS3r.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sage; nine sons of ऋषभ became this. भा. V. 3. २०; XI. 2. २०.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śramaṇa ‘mendicant monk,’ is first found in the Upaniṣads.[१] According to Fick,[२] anyone could become a Śramaṇa. For the time of Megasthenes this seems indicated by his evidence, which, however, refers only to the east of India, beyond the Madhyadeśa proper.[३] The Vedic evidence is merely the name and the fact that Tāpasa, ‘ascetic,’ follows it in the Bṛhadāraṇyaka Upaniṣad and the Taittirīya Āraṇyaka.

  1. Bṛhadāraṇyaka Upaniṣad, iv. 3, 22;
    Taittirīya Āraṇyaka, ii. 7, in IndischeStudien, 1, 78.
  2. Die sociale Gliederung, 39 et seq.
  3. Strabo, xv. 1, 49, 60;
    Arrian Indica, xii. 8, 9.

    Cf. Weber, Indian Literature, 27, 28, 129, 138.
"https://sa.wiktionary.org/w/index.php?title=श्रमण&oldid=505051" इत्यस्माद् प्रतिप्राप्तम्