सामग्री पर जाएँ

श्रम्भ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रम्भ्(उ)श्रम्भु¦ r. 1st cl. (श्रम्भते) To be careless or inattentive, to err, to neglect, to mistake. With वि, To confide in, to put faith in.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रम्भ् [śrambh], 1 Ā. (श्रम्भते, श्रब्ध)

To be careless or inattentive, be negligent.

To err.

To trust, confide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रम्भ् (also written स्रम्भ्; generally found with the prefix वि; See. वि-श्रम्भ्, and See. also नि-शृम्भ, प्र-श्रब्धि) cl.1 A1. श्रम्भते( Gr. also pf. शश्रम्भेfut. श्रम्भिताetc. ) , to be careless or negligent Dha1tup. x , 33 ; to trust , confide , xviii , 18.

"https://sa.wiktionary.org/w/index.php?title=श्रम्भ्&oldid=350370" इत्यस्माद् प्रतिप्राप्तम्