श्रव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवः, पुं, (श्रूयतेऽनेनेति । श्रु + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।) कर्णः । (यथा, कथासरित्सागरे । १०३ । १५८ । “तुमुलप्रोल्ल सच्छब्दपिहितान्यरवश्रवः । चचाल स बलाम्भोधिस्तयोर्गम्भीरभीषणः ॥” चु + भावे अप् ।) श्रवणम् । इत्यमरटीकायां भरतः ॥ (यथा, रघुः । ११ । ७१ । “सप्तसर्प इव दण्डघट्टनात् रोषितोऽस्मि तव विक्रमश्रवात् ॥” श्रूयते इति । कर्म्मणि अप् । शब्दः । यथा, वाजसनेयसंहितायाम् । १६ । ३४ । “नप्तो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रव¦ पु॰ शृणोत्यनेन श्रु--अप्।

१ कर्णे

२ ख्यातौ च भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रव¦ m. (-वः)
1. The ear.
2. Oozing, dripping.
3. The hypotenuse of a triangle. E. श्रु to hear, &c., aff. अप्; also श्रवण, स्रव, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवः [śravḥ], [शृणोत्यनेन श्रु-अप्]

Hearing; as in सुखश्रव; अप्य- दृष्टं श्रवादेव पुरुषं धर्मचारिणम् Mb.13.14.1.

The ear; इन्द्रनीलोत्पलश्रवाः Rām.3.42.16.

The hypotenuse of a triangle.

Flowing, oozing (for स्रव).

Fame, glory.-Comp. -पत्रम् an ear-ring; सो$स्याः श्रवः पत्रयुगे प्रणाली- रेखैव धावत्यभिकर्णकूपम् N.7.62.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रव mfn. (1. श्रु)sounding VS.

श्रव m. hearing( आत्, " from hearsay " , ए, with gen. , " within hearing of ") MBh. Hariv.

श्रव m. the ear VarBr2S. Katha1s.

श्रव m. the hypotenuse of a triangle Su1ryas.

श्रव in comp. for 1. श्रवस्.

श्रव श्रवकetc. See. स्रवetc.

श्रव etc. See. 1. श्रव, p. 1096 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a विश्वेदेव. Br. III. 3. ३०; वा. ६६. ३१.

"https://sa.wiktionary.org/w/index.php?title=श्रव&oldid=505054" इत्यस्माद् प्रतिप्राप्तम्