श्रवस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवस्य¦ n. (-स्यं) Fame, glory.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवस्यम् [śravasyam], Fame, glory, renown.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवस्य Nom. P. यति(only pr. p. यत्) , to wish to praise RV. i , 128 , 1.

श्रवस्य n. fame , glory , renown RV.

श्रवस्य n. a glorious deed ib.

श्रवस्य Nom. P. यति, to be swift , hasten , fly along RV. ; to snatch up ib. ii , 13 , 13.

श्रवस्य mfn. swift , rapid RV.

"https://sa.wiktionary.org/w/index.php?title=श्रवस्य&oldid=350698" इत्यस्माद् प्रतिप्राप्तम्