श्रव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रव्यः, त्रि, श्रोतव्यः । श्रवणार्हवाक्यादिः । श्रुधातो र्यप्रत्ययेन निष्पन्नः ॥ (यथा, राधातन्त्रे । ९ । ३ । “यत्श्रुत्वा परमेशानि श्रव्यमन्यन्न रोचते ॥”) श्रा, ल स्वेदे । इति कविकल्पद्रुमः ॥ अदा०- पर०-अक०-अनिट् ।) रेफयुक्तस्तालव्यादिः । ल, श्राति । इति दुर्गादासः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रव्य [śravya], a. Worth-hearing, praiseworthy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रव्य mfn. audible , to be heard , worth hearing , praiseworthy MBh. Ka1v. etc.

श्रव्य See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=श्रव्य&oldid=350784" इत्यस्माद् प्रतिप्राप्तम्