श्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रा, ल म पाके । इतिकविकल्कद्रुमः ॥ (अदा०- पर०-सेक०-अनिट् ।) रेफयुक्तस्तालव्यादिः । ल, श्राति । म, श्रपयति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रा¦ विकॢत्तौ अदा॰ पर॰ अनिट्। श्राति अश्रासीत्।

श्रा¦ पाके अदा॰ पर॰ सक॰ अनिट् घटा॰। श्राति अश्रासीत्श्रपयति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रा¦ r. 2nd cl. (श्राति)
1. To boil, to cook, to mature, to ripen, &c.
2. To [Page733-b+ 60] sweat. Causal from, (श्रपयति ते) To render mature or ripe by cook- ing, &c. (श्रापयति) To heat, to cause to sweat.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रा [śrā], 2 P. (श्राति, श्राण or श्रात; -Caus. श्रपयति-ते)

To cook, boil, dress, mature, ripen.

To sweat or cause to sweat, heat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रा or श्रै(See. श्री) cl.1. or cl.4. P. ( Dha1tup. xxii , 21 ) श्रायति( accord. to xxiv , 45 also cl.2 P. श्राति; pf. शश्रौ; aor. अश्रासीत्; Prec. श्रायात्or श्रेयात्inf. श्रातुम्Gr. ) , to cook , boil , seethe , mature , ripen (only in Dha1tup. ; accord. to Vop. also " to sweat "): Pass. श्रायते( aor. अश्रायि) Gr. : Caus. श्रपयति, ते( aor. अशिश्रपत्; Pass. श्रप्यते) , to cause to cook or boil , roast , bake AV. etc. Page1097,3; to make hot , heat , bake (earthenware) VS. Gaut. Vait. ; to cause to sweat Vop. ([for श्रापयSee. p. 1098 , col. 1]) : Desid. शिश्रासतिGr. : Intens. शाश्रायति, शाश्राति, शाश्रेतिib.

"https://sa.wiktionary.org/w/index.php?title=श्रा&oldid=350799" इत्यस्माद् प्रतिप्राप्तम्