श्रान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रान्तः, पुं, (श्रम + क्तः ।) शान्तः । जितेन्द्रियः । इति हेमचन्द्रः ॥ श्रमयुक्ते, त्रि । श्रम तपःखेदयोः इत्यस्मात् क्तप्रत्ययेन निष्पन्नः । यथा, -- “सखि मत्प्राणनाथन्तु साधयन्ती निरन्तरम् । अतिश्रान्तासि सद्भावस्नेहयोरियमौचिती ॥” इति काव्यचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रान्त¦ त्रि॰ श्रम--क्त।

१ श्रमयुक्ते

२ शान्ते

३ जितेन्द्रिये च हेमच॰। भाव क्त।

४ श्रमेन॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Wearied, fatigued.
2. Calmed, tranquil. m. (-न्तः) An ascetic, one with subdued passions. E. श्रम् to be weary, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रान्त [śrānta], p. p. [श्रम्-क्त]

Wearied, tired, fatigued, exhausted; आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः Ms.9.3.

Calmed, tranqil. -तः An ascetic. -Comp. -संवाहनम् soothing or relieving the wearied.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रान्त mfn. wearied , fatigued , tired , exhausted(722454 -क्लान्तmfn. " wearied and exhausted ") , pained , distressed RV. etc.

श्रान्त mfn. hungry L.

श्रान्त mfn. calmed , tranquil(= शान्त) L.

श्रान्त m. N. of a son of आपVP.

श्रान्त n. fatigue , exertion , self-mortification , religious austerity (or its fruit) RV. TS. AitBr. Ka1tyS3r.

श्रान्त etc. See. under1. श्रम्, p. 1096 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=श्रान्त&oldid=351352" इत्यस्माद् प्रतिप्राप्तम्