श्रामणेर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रामणेरः, पुं, जिनभिक्षुशिष्यः । तत्पर्य्यायः । चेलुकः २ प्रव्रजितः ३ महापासकः ४ गोमी ५ । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रामणेर¦ m. (-रः) A follower or disciple and servant of the principal Jainas or Jinas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रामणेर m. (among Buddhists) a pupil or disciple admitted to the first degree of monkhood , a novice Buddh. MWB. 77.

"https://sa.wiktionary.org/w/index.php?title=श्रामणेर&oldid=505059" इत्यस्माद् प्रतिप्राप्तम्