श्रावक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावकः, पुं, (शृणोतीति । श्रु + ण्वुल् ।) शाक्य- मुनिशिष्यविशेषः । काकः । इति त्रिकाण्ड- शेषः ॥ (श्रावयतीति । श्रु + णिच् + ण्वुल् । दूरध्वनिः । यथा, माघे । ११ । १ । “प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रे र्मागधा मागधाय ॥”) श्रोतरि, त्रि । (यथा, पुराणम् । “ऋग्वेदश्रावकं पैलं जग्राह विधिवद्द्विजम् । यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावक¦ पु॰ त्रि॰ श्रु--ण्वुल्।

१ श्रवणकर्त्तरि

२ शाक्यमुनि-शिव्ये मुनिभेदे

३ काके पुंरवी॰ त्रिका॰। [Page5153-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावक¦ m. (-कः)
1. The lay votary of a Budd'ha or Jina.
2. A crow.
3. A hearer.
4. A pupil. E. श्रु to hear, causal form, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावकः [śrāvakḥ], [श्रि-ण्वुल्]

A hearer.

A pupil, disciple; श्रावकावस्थायाम् Māl.1 'in their pupilage'.

A class of Buddhist saints or votaries.

A Buddhist votary in general.

A heretic.

A crow.

A sound audible from afar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावक mf( इका)n. hearing , listening to( comp. ) Va1s.

श्रावक mf( इका)n. audible from afar S3is3.

श्रावक m. a pupil , disciple Ma1lati1m.

श्रावक m. a disciple of the बुद्ध(the disciples of the हीन-यानschool are sometimes so called in contradistinction to the disciples of the महा-यानschool ; properly only those who heard the law from the बुद्ध's own lips have the name श्रावक, and of these two , viz. Sariputta and Moggallana , were अग्र-श्रावकs , " chief disciples " , while eighty , including काश्यप, उपालि, and आनन्द, were महा-श्रावकs or " great disciples ") MWB. 47 , 75

श्रावक m. a जैनdisciple (regarded by orthodox Hindus as a heretic) MW.

श्रावक m. a crow L.

श्रावक m. a sound audible from afar S3is3.

श्रावक m. that faculty of the voice which makes a sound audible to a distance L.

श्रावक etc. See. p. 1097 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=श्रावक&oldid=351497" इत्यस्माद् प्रतिप्राप्तम्