श्रावस्ती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावस्ती f. N. of a city situated north of the Ganges and founded by king श्रावस्त(it was the ancient capital of कोसलand said to have been the place where the wealthy merchant अनाथ-पिण्डिकbuilt the बुद्धa residence in the जेत-वनmonastery which became his favourite retreat during the rainy seasons: other authorities derive the name from a ऋषिcalled सावत्थ, who is said to have resided there ; it has been identified by General Cunningham with a place now called SahetMahet , about 58 miles north of अयोध्याin Oudh) MBh. Hariv. Buddh. (See. MWB. 48 ; 407 etc. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śrāvastī  : f.: Name of a city.

It was founded by king, Śrāvasta(ka) of the Ikṣvāku family (jajñe śrāvastako rājā śrāvastī yena nirmitā) 3. 193. 4.


_______________________________
*4th word in left half of page p576_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śrāvastī  : f.: Name of a city.

It was founded by king, Śrāvasta(ka) of the Ikṣvāku family (jajñe śrāvastako rājā śrāvastī yena nirmitā) 3. 193. 4.


_______________________________
*4th word in left half of page p576_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्रावस्ती&oldid=446744" इत्यस्माद् प्रतिप्राप्तम्