श्रित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रितः, त्रि, (श्रि + क्तः । “श्र्युकः किति ।” ७ । २ । ११ इति इडागमो न ।) सेवितः । आश्रितः । इति सिद्धान्तकौमुदी ॥ (यथा, रघुः । ११ । ६१ । “भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे ॥” पक्वः । यथा, रामायणे । २ । ५६ । २८ । “लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् । अयं सर्व्वः समस्ताङ्गः श्रितः कृष्णमृगो मया । देवता देवसङ्काश यजस्व कुशलो ह्यसि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रित¦ त्रि॰ श्रि--क्त।

१ सेविते

२ आश्रिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रित¦ mfn. (-तः-ता-तं)
1. Cherished, protected, refuged.
2. Served, honoured, worshipped.
3. Joined with, contiguous to, connected with.
4. Covered, overspread.
5. Having, possessing.
6. Auxiliary, subservient.
7. Collected. E. श्रि to serve, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रित [śrita], p. p. [श्रि-क्त]

Gone to, approached, approached for refuse or protection.

Clung to, resting or sitting on.

United or joined with, connected with,

Protected.

Honoured, served.

Subservient, auxiliary.

Covered with, overspread.

Contained.

Assembled, collected.

Having, possessing.-Comp. -क्षम a. composed, tranquil. -सत्त्व a. one who has taken courage.

श्रित [śrita], = शृत q. v. Cooked; अयं सर्वः समस्ताङ्गः श्रितः कृष्ण- मृगो मया Rām.2.56.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रित mfn. clinging or attached to , standing or lying or being or fixed or situated in or on , contained in , connected with( loc. acc. , or comp. ) RV. etc.

श्रित mfn. one who has gone or resorted to( acc. ) Ra1jat. Katha1s. BhP.

श्रित mfn. having attained or fallen or got into any condition( acc. or comp. ; See. कष्ट-श्र्) ib.

श्रित mfn. having assumed (a form) Katha1s.

श्रित mfn. gone to , approached , had recourse to , sought , occupied (as a place) Ka1v. Katha1s.

श्रित mfn. taken , chosen Ra1jat.

श्रित mfn. served , honoured , worshipped W.

श्रित mfn. subservient , subordinate , auxiliary MW.

"https://sa.wiktionary.org/w/index.php?title=श्रित&oldid=351785" इत्यस्माद् प्रतिप्राप्तम्