सामग्री पर जाएँ

श्रिष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रिष् [śriṣ], 1 P. (श्रेषति) To burn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रिष् (See. 1. श्लिष्) cl.1 P. श्रेषति, to burn Dha1tup. xvii , 51.

श्रिष् (prob. a collateral form of 2. श्लिष्) , in श्रेषाम(accord to Sa1y. )= श्लेषयेम, " may we connect or compose " RV. iv , 43 , 1 , and आ-श्लिषत्= आ-श्लिष्टं मा भूत्, " let it not be left on the ground " ib. i , 162 , 11 (See. अभि-श्रिष्, दोषणिश्रिष्, हृदय-श्रिष्, आ-श्रेष, सं-श्रेषणि).

"https://sa.wiktionary.org/w/index.php?title=श्रिष्&oldid=351890" इत्यस्माद् प्रतिप्राप्तम्