श्रीः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीः, स्त्री, (श्रयतीति । श्रि + “क्विप्वचिप्रच्छीति ।” उणा० २ । ५७ । इति क्विप् दीर्घश्च ।) लक्ष्मीः (यथा, विष्णुपुराणे । १ । ८ । १३ । “श्रियञ्च देवदेवस्य पत्नी नारायणस्य च या ॥” लवङ्गम् । इत्यमरः ॥ वेशरचना । शोभा । (यथा, रामायणे । २ । ९४ । १० । एवमादिभिराकीर्णः श्रियं पुष्यत्रयं गिरिः ॥”) सरस्वती । सरलवृक्षः । त्रिवर्गः । सम्पत्तिः । (यथा, -- “न दातुं नोपभोक्तुं वा शक्नोति कृपणः श्रियम् ॥”) विधा । डपकरणम् । विभूतिः । मतिः । इति मेदिनी ॥ अधिकारः । प्रभा । कीर्त्तिः । इति धरणिः ॥ वृद्धिः । सिद्धिः । इति शब्दरत्नावली ॥ वृत्तार्हन्माता । इति हेमचन्द्रः ॥ कमलम् । विल्ववृक्षः । वृद्धिनामौषधम् । इति राज- निर्घण्टः ॥ * ॥ देवादिनाम्नः पूर्व्वं श्रीशब्द- प्रयोगः कर्त्तव्यः । यथा, -- “देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्व्वं समुदीरयेत् ॥” इति राघवभट्टधृतप्रयोगसारदर्शनात् स्वर्ग- गामित्वादिना सिद्धोऽधिकारो येषां नराणां इत्यनेन जीवतां श्रीशब्दादित्वं नाम्रः । न तु मृतानां तथेति शिष्टाचारः । इति संस्कार- तत्त्वम् ॥ * ॥ पत्रपृष्ठे श्रीशब्ददानप्रमाणं पत्र- शब्दे द्रष्टव्यम् ॥ (एकाक्षरच्छन्दोविशेषः । यथा छन्दोमञ्जर्य्याम् । “ग्श्रीः ।” उदा- हरणम् । “श्रीस्ते । [सास्ताम् ॥”)

श्रीः, पुं, (श्रि + क्विप् दीर्घश्च ।) रागविशेषः । स तु हनुमन्मते षड्रागान्तर्गतपञ्चमरागः । पृथिव्या नाभितो निर्गतः । अस्य जातिः सम्पू र्णा । तस्य स्वरावलिः । ष ऋ ग म प ध नि अस्य गृहं षड्जस्वरः । हेमन्तर्त्तौ अप- राह्णे गानसमयः । रागमालायां अस्याकारः । सुन्दरपुरुषः । शुक्लवस्त्रपरीधानः । मतान्तरे रक्तवस्त्रपरीधानः । स्फाटिकपद्मरागमणि- मालागलः । पद्मपुष्पहस्तः । विचित्रसिंहा- सनारूढः । अस्य संमुखे गायन्ति गायकाः ॥ हनुमन्मते अस्य भार्य्याः पञ्च । यथा । प्रथमा मालश्रोः । [तस्याः सम्पूर्णजातिः । अस्याः स्वरावलिः । ष ऋ ग म प ध नि । अस्या गृहं षड्जस्वरः । हिमर्त्तौद्वितीयप्रहरदिवसे गान- त्रिवेणी अथवा तिरवनी २ गौरी ३ केदारा ४ मधुमाधवी ५ पाहाडिका अथवा पाहाडी ६ । अस्य पुत्त्राः पूर्व्वोक्तमतद्वयतुल्याः । तन्मते अस्य रागस्य रागिणीसहितस्य शिशिरर्त्तौ गानममयः ॥ * ॥ भरतमते पञ्चमरागोऽयम् । अस्य रागिण्यः पञ्च । यथा । सिन्धुवी १ । काफी २ ठुमरी ३ पूर्व्वदेशे विस्तार इति ख्याता । विचित्रा ४ शिरहटी अथवा सोरहठी ५ तन्मते अस्याष्ट पुत्त्राः यथा । श्रीरमणः १ कोलाहलः २ सामन्तः ३ शङ्करणः ४ राके- श्वरः ५ खटरागः ६ वडहंसः ७ देशकारः ८ । तेषां भार्य्या यथा । विय्या १ धाय्या २ कुम्भा ३ सुहनी ४ शरदा ५ क्षेमा ६ शशरेखा ७ सुर- सती ८ । इति नानासङ्गीतशास्त्रतः संगृही- तम् ॥

"https://sa.wiktionary.org/w/index.php?title=श्रीः&oldid=172446" इत्यस्माद् प्रतिप्राप्तम्