श्रीणाति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रणे
2.4.38
मिश्रयति संयौति सम्पृक्ते सम्पृणक्ति संसृजति श्रीणाति श्रीणीते

पाके
2.4.48
[br] श्रीणाति श्रीणीते पचति पचते श्रपयति रन्धयति विक्लेदयति साधयति श्राति श्रायति विक्लिद्यति राध्यति राध्यते पच्यते क्वथ्यते

"https://sa.wiktionary.org/w/index.php?title=श्रीणाति&oldid=422341" इत्यस्माद् प्रतिप्राप्तम्