श्रीद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीदः, पुं, (श्रियं ददातीति । दा + कः ।) कुबेरः । इत्यमरः ॥ शोभादातरि, त्रि, ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीद पुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।69।2।4

किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः। यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीद¦ पु॰ श्रियं घनं ददाति दा--क।

१ कुवेरे अमरः

२ धनदातरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीद¦ mfn. (-दः-दा-दं) Conferring wealth, prosperity, &c. m. (-दः) KUVE4RA, the god or riches. E. श्री wealth, and द who gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीद/ श्री--द mfn. bestowing wealth or prosperity Pan5car.

श्रीद/ श्री--द m. N. of कुबेरKuval.

"https://sa.wiktionary.org/w/index.php?title=श्रीद&oldid=352544" इत्यस्माद् प्रतिप्राप्तम्