सामग्री पर जाएँ

श्रीधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीधरः, पुं, (धरतीति । धृ + अच् । श्रिया धरः ।) विष्णुः । (यथा, मुकुन्दमालायाम् । ९ । “मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातना नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥”) भूतार्हद्भेदः । इति हेमचन्द्रः ॥ शालग्राम- चक्रे, क्ली, । यथा, -- “अतिक्षुद्रं द्विचक्रन्तु वनमालाविभूषितम् । श्रीधरं देवि विज्ञेयं श्रीप्रदं गृहिणां सदा ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १९ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीधर¦ पु॰ श्रियं धरति धृ--अच्।

१ विष्णौ
“अतिक्षुद्रं द्वि-चक्रञ्च वनमालाविभूषितम्। श्रीधरं देवि! विज्ञेयम्” इत्युक्ते

२ शालग्राममूर्त्तिभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीधर¦ m. (-रः)
1. VISHN4U.
2. A Jina of the past period. E. श्री the goddess, fortune, and धर who has.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीधर/ श्री--धर m. " bearer or possessor of fortune " , N. and a form of विष्णुMBh. Hariv. Pur.

श्रीधर/ श्री--धर m. N. of the month श्रावणVarBr2S.

श्रीधर/ श्री--धर m. of the seventh अर्हत्of the past उत्सर्पिणीL.

श्रीधर/ श्री--धर m. (also with आचार्य, कवि, दीक्षित, भट्ट, मिश्रetc. ) N. of various authors and other men Sarvad. Buddh. Cat.

श्रीधर/ श्री--धर n. an ammonite of a partic. form BrahmaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of विष्णु. वा. १११. २१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚRĪDHARA : A king who lived in Tretāyuga. (For more information see under Varatanu).


_______________________________
*2nd word in right half of page 737 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्रीधर&oldid=439124" इत्यस्माद् प्रतिप्राप्तम्