सामग्री पर जाएँ

श्रीनिवास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीनिवासः, पुं, (श्रियो निवास आश्रयस्थानम् । विष्णुः । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीनिवास¦ m. (-सः) VISHN4U. E. श्री the goddess, and निवास abode.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीनिवास/ श्री--निवास m. abode of श्रीKa1v.

श्रीनिवास/ श्री--निवास m. N. of विष्णुChandom. BhP.

श्रीनिवास/ श्री--निवास m. N. of various authors and other men (also with आचार्य, कवि, दीक्षित, भट्टetc. ) Cat.

श्रीनिवास/ श्री--निवास m. or n. (?) the resin of Pinus Longifolia L. (also सकCar. )

"https://sa.wiktionary.org/w/index.php?title=श्रीनिवास&oldid=352779" इत्यस्माद् प्रतिप्राप्तम्