श्रीपर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीपर्णम्, क्ली, (श्रीविशिष्टानि पर्णानि यस्य ।) पद्मम् । अग्निमन्थवृक्षः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीपर्ण नपुं।

अरणिः

समानार्थक:श्रीपर्ण,अग्निमन्थ,कणिका,गणिकारिका,जय,अरणि

2।4।66।1।1

श्रीपर्णमग्निमन्थः स्यात्कर्णिका गणिकारिका। जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका॥

सम्बन्धि1 : अग्निः

 : अम्ब्वरणिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

श्रीपर्ण नपुं।

पद्मम्

समानार्थक:पद्म,नलिन,अरविन्द,महोत्पल,सहस्रपत्र,कमल,शतपत्र,कुशेशय,पङ्केरुह,तामरस,सारस,सरसीरुह,बिसप्रसून,राजीव,पुष्कर,अम्भोरुह,श्रीपर्ण

3।3।53।1।2

शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च। विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु॥

अवयव : उत्पलादिदण्डः,अब्जादीनाम्_मूलम्,पद्मकन्दः,पद्मकेसरः,पद्मादीनम्_नवपत्रः,पद्मबीजः

 : शुभ्रकमलम्, रक्तकमलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीपर्ण¦ न॰ श्रीर्लक्ष्मीः पर्णे दलेऽस्य।

१ पद्मे श्रीयुक्तं पर्ण-मस्य।

२ अग्निमन्थवृक्षे पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीपर्ण¦ n. (-र्णं)
1. A lotus.
2. A tree, the wood of which is used to pro- cure fire by attrition, (Premna spinosa.) f. (-र्णी)
1. A shrub, (Gmelina arborea.)
2. A medicinal plant, commonly Ka4yap'hal.
3. The silk-cotton tree.
4. An aquatic plant, (Pistia stratiotes.) E. श्री beauty or the goddess, पर्ण a leaf.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीपर्ण/ श्री--पर्ण n. Premna Spinosa or Longifolia Hcat.

श्रीपर्ण/ श्री--पर्ण n. a lotus L.

"https://sa.wiktionary.org/w/index.php?title=श्रीपर्ण&oldid=352945" इत्यस्माद् प्रतिप्राप्तम्