श्रीफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीफलः, पुं, (श्रीयुक्तं फलमस्य ।) विल्ववृक्षः । इत्यमरः । राजादनी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीफल पुं।

बिल्ववृक्षः

समानार्थक:बिल्व,शाण्डिल्य,शैलूष,मालूर,श्रीफल

2।4।32।1।5

बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि। प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीफल¦ पु॰ श्रीयुक्तं फलमस्य।

१ बिल्ववृक्षे अमरः।

२ रा-जादन्याञ्च राजनि॰।

३ नील्यां

४ क्षुद्रकारवेल्ल्यां स्त्रीराजनि॰ टाप्। स्वार्थे क अत इत्त्वम्।

५ तत्रार्थे रा-जनि॰।

६ आमलक्यां मेदि॰ स्त्री गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीफल¦ m. (-लः) A fruit tree, (Ægle marmelos.) f. (-ला or ली)
1. The indigo-plant, (Indigofera tinctoria.)
2. Emblic myrobalan. n. (-लं) The Be4l-fruit. E. श्री beauty or the goddess, (to whom it may be offered,) फल fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीफल/ श्री--फल m. the बिल्वtree , Aegle Marmelos L.

श्रीफल/ श्री--फल n. " sacred fruit " , the बिल्वfruit Mn. Ya1jn5. Hariv.

श्रीफल/ श्री--फल n. a cocoa-nut Ga1rud2aP.

श्रीफल/ श्री--फल n. the fruit i.e. result of splendour etc. Cat.

"https://sa.wiktionary.org/w/index.php?title=श्रीफल&oldid=353073" इत्यस्माद् प्रतिप्राप्तम्