श्रीमत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमान्, [त्] पुं, (श्रीर्विद्यतेऽस्येति । मतुप् ।) तिलकवृक्षः । इत्यमरः ॥ अश्वत्थवृक्षः । इति राजनिर्घण्टः ॥ विष्णुः । इति शब्दरत्नावली ॥ शिवः । इति त्रिकाण्डशेषः ॥ कुबेरः । इति शब्दमाला ॥

श्रीमान्, [त्] त्रि, (श्री + मतुप् ।) मनोज्ञः । (यथा, माघे । १ । १ । श्रियः प्रतिः श्रीमति शासितुं जगत् जगन्निवासो वसुदेवसद्मनि । वसन् ददर्शावतरन्तमम्बरात् हिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥”) धनी । इति मेदिनी ॥ तत्पर्य्यायः । लक्ष्मीवान् २ लक्ष्मणः ३ श्रीलः ४ । इत्यमरः ॥ (यथा, -- “श्रीमन्नाथ भवद्यशोविटपिनः खे तारकाः कोरका- स्तेषामेकतमः पुरा विकशितो यः पूर्णिमा- चन्द्रमाः । तेनेदं शरदिन्दुसुन्दरसुधास्यन्दैर्जगत् मण्डित शेषेष्वेषु विकस्वरेषु भविता कीदृक् न जार्ना महे ॥” इति कालिदासः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमत् पुं।

तिलकवृक्षः

समानार्थक:तिलक,क्षुरक,श्रीमत्

2।4।40।1।3

तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ। श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

श्रीमत् पुं।

श्रीमान्

समानार्थक:लक्ष्मीवत्,लक्ष्मण,श्रील,श्रीमत्

3।1।14।2।4

सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः। लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमत्¦ पु॰ श्रीरस्त्यंस्य मतुप्।

१ तिलवृक्षे अमरः।

२ अश्व-त्थवृक्षे राजनि॰।

३ विष्णौ शब्दर॰।

४ शिवे त्रिका॰।

५ कुबेरे शब्दच॰।

६ शोभायुक्ते

७ धनिनि च त्रि॰ स्त्रियांङीप्। सा च

८ राधिकायां ह्रस्वान्तताऽपि पृषो॰राधिकायाम् नारदपञ्चरात्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमत्¦ mfn. (-मान्-मती-मत्)
1. Wealthy, opulent.
2. Pleasing, beautiful.
3. Prosperous, fortunate, thriving.
4. Famous, illustrious. m. (-मान्)
1. A tree, commonly Tila or Tilaka.
2. VISHN4U.
3. KUVE4RA, the god of wealth.
4. S4IVA.
5. A title applied to any venerable person. E. श्री beauty, &c., मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमत् [śrīmat], a.

Wealthy, rich.

Happy, fortunate, prosperous, thriving.

Beautiful, pleasing; श्रियः पतिः श्रीमति शासितुं जगत् Śi.1.1.

Famous, celebrated, glorious, dignified; (the word is often used as a respectful affix to celebrated or revered names of persons and things as श्रीमद्भागवत, श्रीमत्छंकराचार्य &c.). -m.

An epithet of Viṣṇu.

Of Kubera.

Of Śiva.

TheTilaka tree.

The Aśvattha tree.

A parrot.

A bull kept for breeding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमत्/ श्री--मत् mfn. See. 1100 , col. 2.

श्रीमत्/ श्री-मत् mfn. beautiful , charming , lovely , pleasant , splendid , glorious MBh. Ka1v. etc.

श्रीमत्/ श्री-मत् mfn. possessed of fortune , fortunate , auspicious , wealthy , prosperous , eminent , illustrious , venerable (used , like श्री, as a prefix before the names of eminent persons and celebrated works and sometimes corrupted into श्रीमन्त्) , of high rank or dignity( m. " a great or venerable person ") ChUp. MBh. R. etc.

श्रीमत्/ श्री-मत् mfn. decorated with the insignia of royalty (as a king) VarBr2S.

श्रीमत्/ श्री-मत् mfn. abounding in gold (as मेरु) Bhartr2.

श्रीमत्/ श्री-मत् m. N. of विष्णुL.

श्रीमत्/ श्री-मत् m. of कुबेरL.

श्रीमत्/ श्री-मत् m. of शाक्य-मित्रBuddh.

श्रीमत्/ श्री-मत् m. of a son of निमिMBh.

श्रीमत्/ श्री-मत् m. of a poet Cat.

श्रीमत्/ श्री-मत् m. Ficus Religiosa L.

श्रीमत्/ श्री-मत् m. another tree(= तिलक) L.

श्रीमत्/ श्री-मत् m. a parrot L.

श्रीमत्/ श्री-मत् m. a bull kept for breeding L.

श्रीमत्/ श्री-मत् m. of various women ( esp. of the mother of माधवा-चार्य) Buddh. Cat.

"https://sa.wiktionary.org/w/index.php?title=श्रीमत्&oldid=505067" इत्यस्माद् प्रतिप्राप्तम्