श्रीमद्भगवद्गीता

विकिशब्दकोशः तः
सङ्केतस्पष्टीकरणम् ः
क = श्लाेकान्वयः
ख = नेपाली भाषायाम् अनुवादः
ग = अाङ्गल भाषायाम् अनुवाद

प्रथमाेSध्यायः[सम्पाद्यताम्]

धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः

मामकाः पण्डवाश्चैव किमकुर्वत सञ्जय ।१/१

क - सञ्जय(?) धर्मक्ष्रेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः मामकाः च पाण्डवाः एव किम् अकुर्वत (?)
ख - (धृतराष्ट्रले साेधे - हे सञ्जय ? धर्मभूमि कुरुक्षेत्रमा एकत्रित भएका युद्धकाे इच्छा राख्ने मेरा अनि पाण्डवका पुत्रहरूले पनि के गरे ?) ।
ग - (Sanjaya, gathered on the sacred soil of KuruKshetra, eager to fight, what did my children and the children of Pandu do ?)

सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं देुर्याेधनस्तदा,

अाचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ।१/२

क - तदा व्यूढम् पाण्डवानीकम् दृष्ट्वा तु अाचार्यम् उपसङ्गम्य राजा दुर्याेधनः वचनम् अब्रवीत्
ख - (त्यस बेला व्यूहरचनायुक्त पाण्डव सेनालार्इ देखेर अनि द्राेणाचार्यका नजिकमा गएर राजा दुर्याेधनले (याे) कुरा भने) ।
ग - (O King after looking the army gathered by the son of Pandu, King Duryodhana went to his teacher and began to speak the following words :)

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्
व्यूढां द्रुपदपुत्रेण तब शिष्येण धीमता।१/३

क - तव, धीमता, शिष्णेण, द्रुपदपुत्रेण, व्यूढाम्, पाण्डुपुत्राणाम्, एताम्, महतीम् चमूम्, पश्य ।
ख - तपार्इंका बुद्धिमान् शिष्य द्रुपदपुत्र धृष्टद्युम्नद्वारा व्यूहाकार रूपमा खडा गरिएका पाण्डुपुत्रहरूका यी महान् सेनालार्इ हेर ।
ग -(Behold, master, the mighty army of the sons of Pandu arrayed for battle by your talented pupil, Dhristadyumna, son of Drupada.)


अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथ: ।१/4
धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् ।
पुरूजित्कुन्तिभोजश्च शैव्यश्च नरपुंगव: ।१/5
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: ।१/6

क - अत्र, महेष्वासाः, युधि, भीमार्जुनसमाः, शूराः, (सन्ति), युयुधानः, विराटः, च, महारथः, द्रुपदः, धृष्टकेतुः, च ,चेकितानः, च, वीर्वान्, काशिराजः,पुरुजित्, च, कुन्तिभाेजः, च, नरपुङ्गवः, शैव्यः, विक्रान्तः, युधामन्युः, च, वीर्यवान्, उत्तमाैजाः, साैभद्रः, च, द्राैपदेयाः, सर्वे एव, महारथाः ।
ख - यस (सेनामा) ठुलाठुला धनुर्धारी युद्धमा, भीम र अर्जुन समान, शूरहरू, (छन्); जस्तै सात्यकी, राजा द्रुपद, धृष्टकेतु, चेकितान, बलवान् काशिराज,पुरुजित्, कुन्तीभाेज र मनुष्यमा श्रेष्ठ शैव्य, पराक्रमी युधामन्यु, बलवान् उत्तमाैजा, सुभद्रापुत्र अभिमन्यु, द्राैपदीका पाँच पुत्र यी, (सबै)महारथी (यहाँ)छन् ।



ग - There are in this army heroes wielding mighty bows and equal in military prowess to Bhima and Arjuna-Satyaki and Virat and the maharathi(warrior chief) Drupada; Dhristaketu,Chekitana and the valiant king of Kasi, and Purujit, Kuntibhoja, and Saivya, the best of men and mighty Yudhamanyu, and valiant Uttamauja, Abhimanyu, the son of Subhadra, and the five sons of Draupadi,-all of them maharathis (warrior chiefs).

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते ।१/७

क - द्विजाेत्तम, अस्माकम्, तु, ये, विशिष्टाः, तान्, निबाेध, ते, संज्ञार्थम् मम, सैन्यस्य, (ये), नायकाः, तान्, ब्रवीमि ।
ख -हे ब्राह्मण श्रेष्ठ ? हाम्रा पक्षमा भएका विशिष्ट व्यक्तिहरू संझनुहाेस् । तपार्इँका जानकारीका लागि मेरा सेनाका सेनापति जाेजाे छन् (तिनकाे नाम) म बताउँछु ।
ग -O best of brahmanas, know them also who are the principal warriors on our side-the generals of my army. For your information, I mention them below:

भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जय,
अश्वत्थामा विकर्णश्च साैमदत्तिस्तथैव च ।१/८

क - भवान् भीष्म: कर्ण: समितिंजय: कृप: तथा एव अश्वत्थामा विकर्ण: च सौमदत्ति:
ख -तपार्इँ (द्राेणाचार्य) र भीष्म ताथा कर्ण अनि संग्राम विजयी कृपाचार्य र त्यस्तै अश्वत्थामा, विकर्ण र सोमदत्तका छोरा भूरिश्रवा ।
ग -Yourself and Bhisma and Karna and Kripa, who is ever victorious in battle; and even so Asvatthama, Vikarna and Bhurisrava (the son of Somadatta)


अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ।।

क -अन्ये बहवः शूराः मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणााः सर्वे युद्धविशारदाः ।
ख -अरु पनि मेरा लागि जीवन दिने, अनेक प्रकारका शस्त्रास्त्रद्वारा सुसज्जित, युद्धकलामा चतुर धेरै शूरवीर छन् ।
ग -And there are many other heroes, equipped with various weapons and missiles, who have staked their lives for me, all skilled in warfare.
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ।
क -अस्माकम् भीष्माभिरक्षितं तद् बलं अपर्याप्तम् । इदं तु एतेषां भीमाभिरक्षितं बलं अपर्याप्तम् (अस्ति) ।
ख -भीष्म पितामहले रक्षा गरेकाे याे हाम्राे साेना सबैतिरबाट अजेय छ र भीमले रक्षा गरेकाे यिनीहरूकाे याे सेना जित्नका लागि सुगम छ ।
ग -This army of ours, fully protected by Bhisma, is unconquerable; while that army of theirs, guarded in every way by Bhima, is easy to conquer.

सन्दर्भ ग्रन्थ[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=श्रीमद्भगवद्गीता&oldid=507009" इत्यस्माद् प्रतिप्राप्तम्