श्रीमान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमान्, [त्] पुं, (श्रीर्विद्यतेऽस्येति । मतुप् ।) तिलकवृक्षः । इत्यमरः ॥ अश्वत्थवृक्षः । इति राजनिर्घण्टः ॥ विष्णुः । इति शब्दरत्नावली ॥ शिवः । इति त्रिकाण्डशेषः ॥ कुबेरः । इति शब्दमाला ॥

श्रीमान्, [त्] त्रि, (श्री + मतुप् ।) मनोज्ञः । (यथा, माघे । १ । १ । श्रियः प्रतिः श्रीमति शासितुं जगत् जगन्निवासो वसुदेवसद्मनि । वसन् ददर्शावतरन्तमम्बरात् हिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥”) धनी । इति मेदिनी ॥ तत्पर्य्यायः । लक्ष्मीवान् २ लक्ष्मणः ३ श्रीलः ४ । इत्यमरः ॥ (यथा, -- “श्रीमन्नाथ भवद्यशोविटपिनः खे तारकाः कोरका- स्तेषामेकतमः पुरा विकशितो यः पूर्णिमा- चन्द्रमाः । तेनेदं शरदिन्दुसुन्दरसुधास्यन्दैर्जगत् मण्डित शेषेष्वेषु विकस्वरेषु भविता कीदृक् न जार्ना महे ॥” इति कालिदासः ॥)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the most celebrated among the नीपस्. M. ४९. ५३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚRĪMĀN : Son of Nimi, who was the son of Dattātreya.


_______________________________
*8th word in right half of page 737 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्रीमान्&oldid=439138" इत्यस्माद् प्रतिप्राप्तम्